SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो अवगन्तव्याः, बाल्यातिक्रमे पुनरग्निपक्काहारभोजिनः, ऋषभस्तु प्रव्रज्यां यावत् सुरानीतोत्तरकुरुकल्पद्रुमफ-वंशस्थापन व्या०७ लान्याखादितवान् , अथ सञ्जाते किश्चिदूनवर्षे च भगवति प्रथमजिनवंशस्थापनं शक्रजीतमिति विचिन्त्य कथं सुनन्दा रिक्तपाणिः खामिसमीपं यामीति महती इक्षुयष्टिं आदाय नाभिकुलकरॉङ्कस्थस्य प्रभोरंने तस्थौ, दृष्ट्वा चेक्षु-19 ग्रहादि ॥१४७॥ 18| यष्टिं हृष्टवदनेन स्वामिना करे प्रसारिते इक्षु भक्षयसीति भणित्वा तां दत्त्वा इक्ष्वभिलाषात् स्वामिनो वंश इक्ष्वाकुनामा भवतु, गोत्रं अपि अस्य एतत्पूर्वजानां इक्ष्वभिलाषात्काश्यपनामेति शक्रो वंशस्थापनां कृतवान् । ___अथ किश्चिद्युगलं मातृपितृभ्यां तालवृक्षाधो मुक्तं, तस्मात्पतता तालफलेन पुरुषो व्यापादितः, प्रथमोऽयं अकालमृत्युः, अथ सा कन्या मातापित्रोः खर्गतयोः एकाकिन्येव वने चचार, दृष्ट्वा च तां सुन्दरी युगलिकनरा नाभिकुलकराय न्यवेदयन् , नाभिरपि शिष्टेयं सुनन्दानाम्नी ऋषभपत्नी भविष्यतीति लोकज्ञापनपुरस्सरं तां जग्राह, ततः सुनन्दासुमङ्गलाभ्यां सह प्रवर्द्धमानो भगवान् यौवनं अनुप्राप्तः, इन्द्रोऽपि प्रथमजिन-18 विवाहकृत्यं अस्माकं जीतमिति अनेकदेवदेवीकोटिपरिवृतः समागत्य खामिनो वरकृत्यं खयमेव कृतवान्, वधूकृत्यं च द्वयोरपि कन्ययोर्देव्य इति, ततस्ताभ्यां विषयोपभोगिनो भगवतः षट्लक्षपूर्वेषु गतेषु भरतब्राह्मी-1 रूपं युगलं सुमङ्गला, बाहुबलिसुन्दरीरूपं युगलं च सुनन्दा प्रसुषुवे, तदनु चैकोनपंचाशत् पुत्रयुगलानि ॥१४७॥ क्रमात् सुमंगला प्रसूतवती। (उसभेणं अरहाकोसलिए कासवगुत्तेणं)ऋषभः अहंन कौशलिकः काश्यपगोत्रीयः(तस्स णं पंच नामधिज्जा २८ in Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy