________________
मुहेणं अइंतं पासेइ) मरुदेवा प्रथमं वृषभं मुखे प्रविशन्तं पश्यति (सेसाओ गयं) शेषास्तु जिनजनन्यः प्रथम गजं पश्यन्ति, वीरमाता तु सिंहमद्राक्षीत् (नाभिकुलगरस्स साहेइ) नाभिकुलकराय च कथयति (सुविण-II पाढगा नत्थि) तदा खमपाठका न सन्ति (नाभिकुलगरो सयमेव वागरेइ) अतो नाभिकुलकरः खयमेव २०४-२०९ | स्वमफलं कथयति ॥ (२०७)॥ (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसभे णं अरहा कोसलिए) ऋषभः अर्हन् कौशलिका (जे से गिम्हाणं पढमे मासे पढमे पक्खे) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य कृष्णपक्षः (तस्स णं चित्तबहुलस्स अहमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु (जाव आसाढाहिं नक्खतेणं जोगमुवागएणं) यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोगं उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) अरोगा माता अरोगं दारक प्रजाता ॥ (२०८)॥ (तं चेव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु) तदेव सर्वं यावत् देवाः देव्यश्च वसुधारावर्षणं चक्रुः (सेसं तहेव चारगसोहणमाणुम्माणवद्धणउस्सुक्कमाइयठिइवडियजयवज सर्व भाणिअचं ) शेषं तथैव-पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमु| खस्थितिपतितायूपवर्ज सर्व भणितव्यम् ॥ (२०९)॥ ___ अथ देवलोकच्युतोद्भुतरूपोऽनेकदेवदेवीपरिवृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण| प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसञ्चारितामृतरससरसां अङ्गुलिं मुखे प्रक्षिपति, एवं अन्येऽपि तीर्थङ्करा बाल्ये
| १४
Jain Educat
For Private
Personel Use Only
Jwww.jainelibrary.org