SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ कल्प, सुबो व्या० ७ ॥१४६॥ (तंजा ) तद्यथा (उत्तरासादाहिं चुए, चहत्ता गर्भ वक्ते ) उत्तराषाढायां च्युतः, च्युत्वा गर्भे उत्पन्नः ( जाव अभीइणा परिनिव्वुए ) यावत् अभिजिन्नक्षत्रे निर्वाणं प्राप्तः ॥ (२०५ ) ॥ ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः (जे से गिम्हाणं चत्थे मासे सत्तमे पक्खे) योऽसौ उष्णकालस्य चतुर्थो मासः सप्तमः पक्षः (आसाढबहुले ) आषाढस्य कृष्णपक्षः ( तस्स णं आसाढबहुलस्स चउत्थीपक्खेणं) तस्य आषाढबहुलस्य चतुर्थी दिवसे (सव्वट्टसिद्धाओ महाविमाणाओ) सर्वार्थसिद्धनामकात् महाविमानात् ( तित्तीसं सागरोवमहिइआओ ) त्रयस्त्रिंशत् सागराणि स्थितिर्यत्र एवंविधात् ( अनंतरं चयं चहत्ता ) अन्तररहितं च्यवनं कृत्वा ( इहेव जंबुद्दीवे दीवे भारहे वासे) अस्मिन्नेव जम्बूद्वीपे द्वीपे भरतक्षेत्रे ( इक्खागभूमीए ) तदा ग्रामादीनामभावात् इक्ष्वाकुभूमिकायां ( नाभिकुलगरस्स मरुदेवाए भारियाए ) नाभिनामकुलकरस्य मरुदेवाया भार्यायाः कुक्षौ (पुव्वरत्तावर त्तकालसमयंसि ) पूर्वापररात्रकालसमये - मध्यरात्रौ ( आहारवकंतीए जाव गन्भत्ताए वकते) दिव्याहारत्यागेन यावत् गर्भतया उत्पन्नः ॥ (२०६) || ( उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( तिन्नाणोवगए आविहुत्था ) त्रिज्ञानोपगतः अभवत् (तंजहा) तद्यथा ( चहस्सामित्ति जाणइ, जाव सुमिणे पासइ ) च्योष्ये इति जानाति, यावत् स्वप्नान् पश्यति (तंजहा) तद्यथा (गयवसहगाहा) 'गयवसह' इत्यादिगाथाऽत्र वाच्या ( सव्वं तहेव नवरं ) सर्व तथैव - पूर्वोक्तवत्, अयं विशेष: ( पढमं उस Jain Education International For Private & Personal Use Only श्री ऋषभजन्मादि सू. २०४-२०९ १५ २० २५ ॥१४६॥ २७ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy