________________
॥.७८॥
लशान
शीतति डरीका जान वीजयार ॥ रुचकमाल, कि
कम्प.सुबो- ५ विचित्रा च ६, वारिषेणा ७ बलाहका ८॥६॥ अष्टो+लोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धा- श्रीबीजच्या०५ शम्बुपुष्पौघवर्ष हर्षाद्वितेनिरे ॥७॥ अथ नन्दोत्तरानन्दे २, आनन्दा ३ नन्दिवर्धने ४ । विजया,५ वैजयन्ती
न्मोत्सवः शाच ६, जयन्ती ७ चौपराजिता ८॥८॥ एताः पूर्वरुचकादेत्य विलोकनार्थ दर्पणं अग्रे धरन्ति । समाहारा १३ स. ९७
सुप्रदत्ता २, सुप्रबुद्धा ३ यशोधरा ४ । लक्ष्मीवती ५ शेषवती ६, चित्रगुप्ता ७ वसुन्धरा ८॥९॥ एता दक्षिणरुचकादेत्य लानार्थ करे पूर्णकलशान् धृत्वा गीतगानं विद्धति । इलादेवी १ सुरादेवी २, पृथिवी ३ पद्मवत्यपि ४ । एकनासा ५ नवमिका ६, भद्रा ७ शीतेति ८ नामतः॥१०॥ एताः पश्चिमरुचकादेत्य वातार्थ व्यजनपाणयोऽग्रे तिष्ठन्ति । अलम्बुसा १ मितकेशी २, पुण्डरीका च ३ वारुणी ४।हासा ५ सर्वप्रभा ६ श्री७हीं, ८ रष्टोदगुरुचकाद्रितः॥११॥ एता उत्तररुचकादेत्य चामराणि वीजयन्ति । चित्रा च १ चित्रकनका २, शतोरा ३ वसुदामिनी ४ । दीपहस्ता विदिश्वेत्यास्थुर्विदिगरुचकाद्रितः॥१२॥ रुचकद्वीपतोऽभ्येयुश्चतस्रो दिक्कुमारिकाः। रूपा १ रूपासिका २ चापि, सुरूपा ३ रूपकावती ॥ १३॥ चतुरङ्गलतो नालं, छित्त्वा खातोदरेऽक्षिपत् । समापूर्य च वैडूर्यस्तस्योवं पीठमादधुः ॥१४॥ बद्धा तहूर्वया जन्मगेहाद्रम्भागृहत्रयम् । ताः पूर्वस्यां दक्षिणस्यामुत्तरस्यां व्यधुस्ततः॥ १५॥ याम्यरम्भागृहे नीत्वाऽभ्यङ्गं तेनुस्तु तास्तयोः । स्नानच
२५ चर्चाशुकालङ्कारादि पूर्वगृहे ततः ॥१६॥ उत्तरेऽरणिकाष्ठाभ्यामुत्पाद्याग्निं सुचन्दनैः। होमं कृत्वा बबन्धुस्ता, ॥ ७८॥ रक्षापोहलिका द्वयोः॥१७॥ पर्वतायुर्भवेत्युक्त्वाऽऽस्फालयन्त्योऽश्मगोलको। जन्मस्थाने च तौ नीत्वा, वस्त्र
२७
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org