________________
रहस्य-एकान्तं तन्न भजते इति अरहस्यभागी, जघन्यतोऽपि कोटीसुरसेव्यत्वात् (तं तं कालं मणवयकायजोगे) तस्मिन् तस्मिन् काले मनोवचनकाययोगेषु यथार्ह ( वट्टमाणाणं) वर्तमानानां (सबलोए सवजीवाणं) सर्वलोके सर्वजीवानां (सवभावे जाणमाणे पासमाणे विहरह) सर्वभावान्-पर्यायान् जानन् पश्यंश्च विह-18 रति, 'सबजीवाणं' इत्यत्र अकारप्रश्लेषात् सर्वाजीवानां-धर्मास्तिकायादीनामपि सर्वपर्यायान् जानन् पश्यंश्च विहरतीति व्याख्येयम् ॥ (१२१)॥ | इतश्च तस्मिन्नवसरे मिलितेषु सुरासुरेषु स्थले वृष्टिमिव निष्फलां देशनांक्षणं दत्त्वा प्रभुः अपापापुर्या महासे-18 नवने जगाम, तत्र च यज्ञं कारयतः सोमिलविप्रस्य गृहे बहवो ब्राह्मणाः मिलिताः सन्ति, तेषु च इन्द्रभूति १अग्निभूति २ वायुभूति ३ नामानस्त्रयः सहोदराश्चतुर्दशविद्याविशारदाः क्रमेण जीव १ कर्म २ तज्जीवतच्छ-18 रीर ३ सन्देहवन्तः पश्चशतपरिवाराः सन्ति, एवं व्यक्तः ४ सुधर्मा ५ चेति द्वौ द्विजो तावत्परिवारौ तथैव विद्वांसी,क्रमात् पञ्च भूतानि सन्ति न वेति ४ यो यादृशः स तादृशः ५ इति च सन्देहवन्तो, तादृशौ एव च मण्डित ६ मौर्यपुत्र ७ नामानी बान्धवी सार्धत्रिशतपरिवारौ क्रमात् बन्ध ६ देव७ विषयकसन्देहवन्ती, तथा अकम्पितो ८ऽचलभ्राता ९ मेतार्यः १० प्रभास ११ श्चेति चत्वारो द्विजाः प्रत्येकं त्रिशतपरिवार क्रमेण नैरयिक ८ पुण्य ९परलोक १० मोक्ष ११ सन्देहभाजस्तोगताः सन्ति,
Jain Education Interminal
IN
For Private & Personel Use Only
G
ainelibrary.org