________________
कल्प. सुबोव्या० ६
॥१०९॥
Jain Education Inter
आवलिका- असङ्ख्यातसमयरूपा ( आणपाणुए वा ) आनप्राणौ - उच्छ्वास निःश्वासकालः ( थोवे वा ) स्तोक:सप्तोच्छ्वासमानः (खणे वा ) क्षणे- घटिका षष्ठभागे वा (लवे वा) लवः - सप्तस्तोकमानः (मुहुत्ते वा) मुहूर्त्तःसप्तसप्ततिलवमानः (अहोरते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा ) अहोरात्रे वा पक्षे वा मासे वा ऋतौ वा अपने वा संवत्सरे वा ( अण्णयरे वा दीहकालसंजोए ) अन्यतरस्मिन् वा दीर्घकालसंयोगे - युगपूर्वाङ्गपूर्वादी (भावओ) भावतः ( कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा ) क्रोधे वा माने वा मायायां वा लोभे वा भये वा हास्ये वा (पिज्जे वा, दोसे वा, कलहे वा, अन्भक्खाणे वा ) प्रेम्णि वा-रागे वा, द्वेषे - अप्रीतौ कलहे - वाग्युद्धे अभ्याख्याने मिथ्याकलङ्कदाने (पेसुन्ने वा, परपरिवाए वा ) पैशुन्ये- प्रच्छन्नं परदोषप्रकटने पर परिवादे विप्रकीर्ण परकीयगुणदोषप्रकटने ( अरइरई वा, मायामोसे वा) मोहनीयोदयाचित्तोद्वेगोऽरतिः रतिः - मोहनीयोदयांचित्तप्रीतिस्तंत्र, मायया युक्ता मृषा मायामृषा तत्र (मिच्छादंसणसल्ले वा) मिथ्यादर्शनं - मिथ्यात्वं तदेव अनेकदुःखहेतुत्वाच्छत्यं मिथ्यादर्शनशल्यं तत्र ( तस्स णं भगवंतस्स नो एवं भवइ ) तस्य भगवतः एवं पूर्वोक्तस्वरूपेषु द्रव्य १ क्षेत्र २ काल ३ भावेषु ४ कुत्रापि प्रतिबन्धो नैवस्तीति ॥ ( ११८ ) ॥
( से णं भगवं ) स भगवान् ( वासावासं वज्जं ) वर्षावासः - चतुर्मासी तां वर्जयित्वा ( अट्ठ गिम्ह हे मंतिए मासे) अष्टौ ग्रीष्म हेमन्त सम्बन्धिनो मासान् (गामे एगराइए ) ग्रामे एकरात्रिकः - एकरात्रिवसनखभावः
For Private & Personal Use Only
भगवतः प्रतिबन्धा
भावः
सू. ११८
२०
२५
॥१०९॥ २८
jainelibrary.org