SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबोव्या० ६ ॥१०९॥ Jain Education Inter आवलिका- असङ्ख्यातसमयरूपा ( आणपाणुए वा ) आनप्राणौ - उच्छ्वास निःश्वासकालः ( थोवे वा ) स्तोक:सप्तोच्छ्वासमानः (खणे वा ) क्षणे- घटिका षष्ठभागे वा (लवे वा) लवः - सप्तस्तोकमानः (मुहुत्ते वा) मुहूर्त्तःसप्तसप्ततिलवमानः (अहोरते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा ) अहोरात्रे वा पक्षे वा मासे वा ऋतौ वा अपने वा संवत्सरे वा ( अण्णयरे वा दीहकालसंजोए ) अन्यतरस्मिन् वा दीर्घकालसंयोगे - युगपूर्वाङ्गपूर्वादी (भावओ) भावतः ( कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा ) क्रोधे वा माने वा मायायां वा लोभे वा भये वा हास्ये वा (पिज्जे वा, दोसे वा, कलहे वा, अन्भक्खाणे वा ) प्रेम्णि वा-रागे वा, द्वेषे - अप्रीतौ कलहे - वाग्युद्धे अभ्याख्याने मिथ्याकलङ्कदाने (पेसुन्ने वा, परपरिवाए वा ) पैशुन्ये- प्रच्छन्नं परदोषप्रकटने पर परिवादे विप्रकीर्ण परकीयगुणदोषप्रकटने ( अरइरई वा, मायामोसे वा) मोहनीयोदयाचित्तोद्वेगोऽरतिः रतिः - मोहनीयोदयांचित्तप्रीतिस्तंत्र, मायया युक्ता मृषा मायामृषा तत्र (मिच्छादंसणसल्ले वा) मिथ्यादर्शनं - मिथ्यात्वं तदेव अनेकदुःखहेतुत्वाच्छत्यं मिथ्यादर्शनशल्यं तत्र ( तस्स णं भगवंतस्स नो एवं भवइ ) तस्य भगवतः एवं पूर्वोक्तस्वरूपेषु द्रव्य १ क्षेत्र २ काल ३ भावेषु ४ कुत्रापि प्रतिबन्धो नैवस्तीति ॥ ( ११८ ) ॥ ( से णं भगवं ) स भगवान् ( वासावासं वज्जं ) वर्षावासः - चतुर्मासी तां वर्जयित्वा ( अट्ठ गिम्ह हे मंतिए मासे) अष्टौ ग्रीष्म हेमन्त सम्बन्धिनो मासान् (गामे एगराइए ) ग्रामे एकरात्रिकः - एकरात्रिवसनखभावः For Private & Personal Use Only भगवतः प्रतिबन्धा भावः सू. ११८ २० २५ ॥१०९॥ २८ jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy