________________
साख यस्य स तथा रणयोर्विषये निरवकाङ्को अभुट्टिए) अभ्युति
(नगरे पंचराइए) नगरे पश्चरात्रिका, पुनः किंवि०? (वासीचंदणसमाणकप्पे) वासी-सूत्रधारस्य काष्ठच्छे|दनोपकरणं,चन्दन-प्रसिद्धं तयोर्द्वयोर्विषये समानसङ्कल्प:-तुल्याध्यवसायः, पुनः किंवि०? (समतिणमणि| लेटूकंचणे) तृणादीनि-प्रतीतानि.नवरं लेष्टुः-पाषाणः, समानि-तुल्यानि तृणमणिलेष्ठुकाञ्चनानि यस्य स तथा
(समसुहदुक्खे ) समे सुखदुःखे यस्य स तथा (इहपरलोगअपडिबद्धे) इहलोके परलोके च अप्रतिबद्धः, ४ अत एव (जीवियमरणे निरवकंखे) जीवितमरणयोर्विषये निरवकालो-वाञ्छारहितः (संसारपारगामी)
संसारस्य पारगामी (कम्मसत्तुनिग्घायणट्टाए) कर्मशत्रुनिर्घातनार्थ (अन्भुट्टिए) अभ्युत्थितः-सोद्यमः ( एवं च णं विहरह) एवं-अनेन क्रमेण स भगवान् विहरति-आस्ते ॥ (११९)॥ | (तस्स णं भगवंतस्स) तस्य भगवतः (अणुत्तरेणं नाणेणं) अनुत्तरेण-अनुपमेन. ज्ञानेन (अणुत्तरेणं दसणेणं)। अनुपमेन दर्शनेन (अणुत्तरेणं चारित्तेणं) अनुपमेन चारित्रेणं (अणुत्तरेणं आलएणं) अनुपमेन आलयेनस्त्रीषण्ढादिरहितवसतिसेवनेन (अणुत्तरेण विहारणं) अनुपमेन विहारेण-देशादिषु भ्रमणेन (अणुत्तरेणं वीरिएणं) अनुपमेन वीर्येण-पराक्रमेण (अणुत्तरेणं अजवेणं) अनुपमेन आर्जवं-मायाया अभावस्तेन (अणुत्तरेणं मद्दवेणं) अनुपमेन माईवं-मानाभावस्तेन (अणुत्तरेणं लाघवेणं) अनुपमेन लाघवं-द्रव्यतः | अल्पोपधित्वं भावतो गौरवत्रयत्यागस्तेन (अणुत्तराए खंतीए) अनुपमया क्षान्त्या-क्रोधाभावेन (अणुत्तराए मुत्तीए ) अनुपमया मुत्त्या-लोभाभावेन (अणुत्तराए गुत्तीए) अनुपमया गुप्त्या-मनोगुप्त्यादिकया
Jain Education in HD
For Private & Personel Use Only
MAjainelibrary.org