________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
*
ज्योतिस्तत्त्वम् ।
वसुधातनयात् कुयमाब्धिनगाष्टदशेशगतो । १ । २ । ४ । ७ । ८ | १० | ११ | ऽथ वुधात् चितियुग्मकृतेषु रसग्रदिगिरिशोपग | १ | ३ | ४ | ५ | ६ | ८ | १० | ११ | स्तदनुखत एकयमानलवारिधिपर्वतनागदशेशगतो । १ । २ । ३ । ४ । ७ ।
1
T १० | ११ | ऽथ सिताद्यमपञ्च रसग्रहदिशिवगो । २ । ५ । ६|| १० | ११ | रविनन्दनतो दहनेषु रसार्कगतः | ३ | ५ | ६ । १२ । स्त्वथ लग्नग्टहात् कुय माब्धिशरर्जुनगदिग्गिरिशोपगतः” | १ | २ | ४ | ५ | ६ | ७ | ६ | १० | ११ | गुरुरेखाः । ५६ | " भृगुः शुभो रवेर्गजेश सूर्य्यगो । ८ । ११ । १२ । ऽथ | | | चन्द्रतः चमादिपञ्चकाष्टगो शिवार्कगः । १ । २ । ३ । ४ । ५ । ८|| ११ | १२ | कुजा त्रिवेदकालगो शिवार्कगो । ३ । ४ । ६ | ८ | ११ | १२ | ऽथ वुधात्त्रिवाणकालरन्ध्ररुद्रसंस्थितः | ३ | ५ | ६ | ८ | ११ | गुरोः शराष्टरन्ध्र दिनहेशग | ५ | ८ | ६ | १० | ११ | स्तत: 'स्वतः कुपञ्च काष्टरन्ध्रदिक् शिवोपगः । १ । २ । ३ । ४ । ५ । ६ । १ । १० । ११ । शनेर्गुणाधिपञ्चनागगो दशेशगो । ३ । ४ । ५ | ८ | ६ | १० | ११ | ऽथ लग्नतः कुपञ्चकाष्टगो शिवस्थितः” । १ । ३ । ३ । ४ । ५ । ८ । ८ । ११ । शुक्ररेखाः । ५२ । “शुभः पङ्गरर्कात् क्ष्मायमाम्भोधिशैलाष्टदिक् शम्भुग । १ । २ । ४ । ७ | ८ | १० | ११ | इन्दुतो रामकालेशगतः | ३ | ६ | १९ | क्ष्मासुतादडिवायसुकाष्ठा शिवा कपगो । ३ । ५ । ६ । १० | ११ | १२ | ऽथ ज्ञतः कालदन्ताबलादिस्थितो | ६ | ८ || १० | ११ | १२ | जोवतो वाणकालेशमात्तंण्डयात | ५ | ६ | ११ | १२ | स्ततो दैत्य पूज्यादने : शिवापयातः । ६ । ११ । १२ । खतो वौतिहोत्रेषु कालेशयात | ३ | ५ | ६ | ११ | स्वतो लग्नतः क्ष्मागुणाम्भोधिषड्दिमहेश स्थितः” । १ । ३ । ४ । ६ । १०। ११ । शनि रेखाः | ३६ |
।
For Private And Personal Use Only
·