Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 928
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८१४ संस्कारतत्वम् । दिपदानि तु व्यावतीनां पिजलौनाच पृथग्विनियोगार्थम् । पिनलौपवितम्। तथा च छन्दोगपरिशिष्टस् । “अनन्तगर्भिणं सायं कौशं हिदलमेव च । प्रादेशमान विजेयं पवित्र यत्र कुत्रचित्। एतदेव हि पिचल्या लक्षणं समुदाहृतम् । गोभिलः। - अथ वोरतरेण येनादितेरित्य तया"। बोर. स्तरन्त्यनेन युद्धमिति वौरतरः शरः। तथा च छन्दोगपरिशिष्टम्। "खाविच्छलाका शललो तथा वौरतरः शरः। तिलतण्डुलसम्पाकः कषरः मोऽभिधीयते ॥ ततः परेण येना. हितैरिति मन्त्रेण सौमन्तमू नयति इति पूर्वसूत्रादनुवर्तते । अथ पूर्णेन सूत्र चावण वाकाहमित्येतय । चानटाः । लेन सूत्रपूर्णेन वाकाहमिति मन्त्रेण सौमन्तमूई नयतीति शेषः त्रिःखेतया शलल्या यास्तेवाके सुमतय इति स्थानवितये शक्लन शे जाजन्तु कण्टकेन यास्ते इति मन्त्रेण सौमतमूई नयतौति शेषः। वषरस्थालोपाक उत्तरतस्तमवेक्षयेत् । कपर उक्र: खालीपाकवरः स उपरिदत्ततस्तं वध्वाः प्रदर्शन येत् स्थानौपाकपदं चरस्थाल्यां कषरस्य थपनार्थ मनुष्यार्थत्वात् हिःप्रक्षालनम्। ततश्च य: कश्चिन्महानसे अपयित्वा स्थापयेत्। किम्पश्य सौत्यु का प्रजामिति वाचयेत् किं पश्य. नौति पनिरुत्वा प्रजामित्यादिमन्च गर्मिणों वाच येत् । तमा वेक्षित वषरम् । वौरसूर्जवसूर्जीवपनौति ब्राह्मण्यो मङ्गल्यादि. भिर्वाग्भिरूपामोरन्। वौरान् विक्रान्तान् पुत्रान् सूत इति बोरसूरत्व भवेति वाक्य शेषः। प्रतिपदं स्यात् जीवतो दौर्धायुषः पुत्रान् सूत इति जीवसू: जौवत: पनौ जीवपत्नौ अवि. धवेत्यर्थः। एवं प्रकाराभिर्वाग्मिरनुनयेयुः। ततश्च महा. व्याहृतिभिहु वा पौडुम्बरफलस्तवकं कण्ठं वध्वा प्रजामिति वाचयेदित्यन्तं तन्वं कृत्वा व्याहृतिभिर्जमादितन्त्र समाफ येत्। ततो ब्राह्मण्य उपासोरन् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963