Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 948
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .३४ संस्कारतत्वम् । तत्तत् कुरु मा दिवाखाप्सोः दिवा स्वप्रमाकार्षीरित्यर्थः । माणवकः सर्वेष्वेव प्रथेषु बाढ़मोमिति वा प्रतिवचनं दद्यात् । तथा च छन्दोगपरि शष्टम्। "ब्रह्मचारिसमादिष्ट गुरुणा व्रतकमणि। वाढमोमिति वा ब्रूयात् तत्तथैवानुपालयन् ॥ भोभिन्नः। "उदगग्नेरुत्सृत्य प्रागाचार्य उपविशति उदगप्रेषु दर्भेषु" स्पष्टार्थमेतत् । प्रत्यनाणवको दक्षिणजान्वतो. अभिमुखमाचार्यमुदगग्रेषु दर्भेषु प्रत्यङ्गखो माणवको दक्षियआमु अक्तं तं भूमौ यस्य स आचााभिमुखं यथा स्वात्तथा उपविशति इति पूर्वेणान्वयः। उत्तरत एवाग्नेः अधनं निःप्रदक्षिणं मुश्चमेखलां परिहरन् वाचयति। इयं दुरून परिवाधमाना ऋतस्य गोपनौति च। अथ तथैवोपवि भाणवकम् इयं दुरुक्त परिवाधमाना इति ऋतस्य गोपनौति च मन्त्रहयं कटिदेशस्य मौजमेखला वारवयं परिधापयन् वाचति। पत्र परिधानस्यात्ताबपि सत्यां सक्कदेव मन्न. पाठः । एकद्रव्ये कम्माहत्तौ सकदेव मन्त्र पाचनं कवेति वचनात्। सञ्जालाभे कुशनेति प्रागुक्त रयानुनमपि । यज्ञोपवीतमस्मिन्नेव समये परिधापयेत्। मेखलामन्तर कार्यसमुत्तरौयं स्थात् विप्रस्योईहत विदिति मन्त: । पवित्र चामै प्रयच्छतौति जातूकर्णात्। यज्ञोपवीतिनं कुर्य्यादिति सांख्ययनाच। “मेखन्तामजिनं दण्डमुपवीतं कमण्डलुम् । अप्स प्रास्य विनष्टानि निगृहीतान्यामि मन्त्रवत् ॥ रति मनुवचनेन नोपवौताजिनयोरपि धारणे समन्चत्वावधारणा. दिरो तदनुपदेशात् शाखान्तगदुपादद्यात्। यज्ञोपवीत. मसि यज्ञस्य त्वोपवौसेनोपनेष्यामि प्रति भभाष्यम् । अस्मित्रेपावसरे अजिनमुत्तरौयमित्यापस्तम्बः। अजिनञ्च कृष्णसारधर्म प्रागुकत्वात्। अजिन ग्रहणमन्नस्तु ओम् मित्रस्य चक्षु. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963