Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८३२
संस्कारतत्त्वम् । लिङ्गात्। गोभिलः । "प्राचार्यो ब्रह्मचर्य मागामिति वाचयति । प्राचार्योमाणवकं पाठयतीत्यर्थः। कोनामा. सौति नामधेयं पृच्छति तस्याचार्योऽभिवादनौयम् । नामधेयं कल्पयित्वा देवताय नक्षत्राश्रयं गोत्राश्रयं वा इत्येके । अभिवादनौयम् अभिवादननिमित्तं नाम कल्पयित्वा तदानी. मेवाचार्यः कोमामासौति पृच्छेत्। तच्च देवताश्रयं कृष्णादिनक्षत्राश्रयं शतपदचक्रोक्तजन्मकालीननक्षत्रपादात् जेयम् । गोवाश्रय शाण्डिल्यादि। गोभिलः । “उत्सृज्यापामचलिराचार्यो दक्षिणेन पाणिना दक्षिणं साङ्गुष्ठं गृह्णाति। देवस्य से सवितुः प्रसवेऽखि नोर्वाहुभ्यां पुष्णो हस्ताभ्यांऽस्त रहाम्यसो” इति जलानलिं त्यत्वा गुरुदक्षिणेन ब्रह्मचारिदक्षिणपाणिमङ्गष्ठेन सह राति देवस्य होति मन्त्रेण । असाविति सम्बोधनविभत्या माणवकस्य नाम रल्लोयात् इदानीं ग्रहोतमाणवकहस्त स्याचार्यस्याग्निस्त हस्तमग्रहीदिति मन्चपाठे प्रमाणं गोभिले नास्ति अन्यत्र वोध्यम् । गोभिल: । "अथैनं प्रदक्षिगमावर्तयति सूर्यस्यावृतमखावृत वासाविति। तद्दे. शस्थ मेवेनं प्रत्यनुवं सन्त प्राक्षिण्येन प्रामुखं करोति सूर्यस्येति मन्त्रेण। प्रत्राप्यसावित्यत्र सम्बोधनान्तनामग्रहः । दक्षिणेन पाणिना दक्षिणमंशमवस्पृश्य अनन्तहितं नाभिदेशमभिस्पृशेत् प्राणानां ग्रन्थिरसौति प्रदक्षिणावर्ते माणवके प्रान खावस्थिते प्राचार्योऽस्य दक्षिणमंशं स्पृष्ट्वा अव्यवहितां नाभिं प्राणानामिति मन्त्रेण स्पृशेत्। अत्राप्यमुमिति पदस्थाने हितौयान्त नाम प्रयोज्यम् । गोभिलः । “उत्स्प्य नाभिदेशमभुव"। इति जपदिति वाक्यशेषः । उत्स्य करं सर्पतेर्गत्यर्थत्वात् ऊ करमुत्सृप्य ऊर्द्ध नौवा नाभिदेशं समोपार्था द्वितीया नाभिदेशसमीप एव उदरे करमवस्थाप्या:
For Private And Personal Use Only

Page Navigation
1 ... 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963