Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
३३
भुव इति जपेत् । कुतो मन्त्रलिङ्गात् प्रभुवशब्देन जठरोऽग्निरुच्यते । तस्मान्नाभेरूतसृप्य करं नाभिदेशसमौप एवं उदर जठराग्निस्थानमालभ्या भुव इति जपेत् । इति महभाष्यदर्शमात् वायुदेवता इति भवदेवगुणाविष्णुक्तं निरस्तम् अइवविभ क्तिव्युत्पत्त्या प्रभुव इति समाख्या । अत्राप्यमुमिति पदस्थाने द्वितीयान्तं नाम प्रयोज्यम् उत्सृप्य हृदयदेश कृशन् इति । जठरादुत्सृप्य ऊर्ड्स नौत्वा करं हृदयमालभ्य क्कशन् इति अपेत् । कुशनशब्द ेन हृदय एवं पुरुषोयत उच्यते अतां हृदयदेशमालभ्य जपसौति तदधिष्ठातृत्वात् पुरुषस्य । तथा च श्रुतिः । " स एवैष श्राखादयतौति" । अत्राप्यमुमिति पदस्थाने द्विती यान्तं नाम प्रयोज्यम् । दक्षिणेन पाणिना दक्षिणमंशमालभ्य प्रजापतये त्वा परिददाम्यसाविति । श्रंशं माणवकस्येति शेषः । श्रन्तभ्य स्पृष्ट्वा प्रजापयेत्वेति जपेत् । श्रसाविति स्थाने सम्बोधनान्तनामग्रहणम्। गोभिलः । " सव्येन सव्यं देवाय वा सवित्रे परिददाम्यसाविति वामेन पाणिना ब्रह्मधारिणः सव्यमयं स्पृष्ट्वा देवायत्वेति जपेत् । श्रवासाविति स्थानं सम्बोधनान्त नाम प्रयोज्यम् । गोभिलः । “अथैन संप्रेषयति ब्रह्मचाय्यसाविति । समिधमाधेहि आपोशानं कर्म कुरु मा दिवास्वापमोरित्यपि सर्वत्र श्रीस्वामिति च ब्रूयात् । " यदुद्यति अस्तमिते समिधमादधाति तदिदमादिश्यते यच्च सायं प्रातः समिधमाधेष्टि” इति श्रुतावुक्तं तस्मात्रात्र तदवशिष्यते पुरस्ताश्चोपरिष्टाचाह्निः परिदधाति इति तदिदमादिश्यते सायं प्रातर्भोजनयोरपि पुरस्ताश्चोपरिष्टाच्च पृथमन्त्राभ्यामापोशानं हे ब्रह्मचारित्रिति । मन्त्रो तु शाख्यन्तरादुपादेयौ । अमृतोपस्तरणमसि खाहेति पुरस्तात् अमृतापिधानमसि स्वाहेति उपरिष्टात् इति यद्यद्दिहितं कर्म
For Private And Personal Use Only

Page Navigation
1 ... 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963