Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 945
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसारतत्वम् । ८३१ सीमादौनि सर्वेषां ब्राह्मणादौनाम्। गोभिलः। “पुरस्ता. छालाया उपलितेऽनिरुपसमाहितो भवति । स्वष्टार्थमेतत् । गोभिलः । “अग्ने व्रतपते इति हुत्या पश्चादग्नेकदगग्रेषु दर्भेषु प्रागाचार्योऽवतिष्ठते। व्याहृतिभिराहुति चतुष्टये हुने भन्ने अतपते इति पञ्चाहुतौई वा प्राचार्यः पश्चादुदग्रेषु कुशेषु प्रान,ख आईस्तिष्ठेत्। अत्र हुत्वाचार्य इत्येककर्तृकत्वादेष एव इत्यातिष्ठेत्। होमकरणत्वान्मन्त्राणां होमकाराचार्यस्य मन्त्रपाठो न माणवकास्य । यत्र च ब्रह्मचारिणामुच्चारणं तत्र ब्रह्मचर्यमागामिति वाचयतीति वचनादग्ने बतपते व्रतं चरिथामौति मन्त्रलिङ्गेषु ऋतिकस्थानीयवान्माणवकस्य मन्त्रैरन्यादिप्रार्थना ब्रह्मचर्य नाचार्यस्य। तथा च । “यां वै काञ्चन ऋत्विज पाशिषमाशासते सा यजमानस्यैव इति भरता। तब ऋत्विक यजमानपदयोराचार्यमाणवकपरत्वे प्रमाणाभावात्। प्रतएव भटभाष्यम्। होमेन सहाचार्यसम्बन्धः कुतो हुत्वाचार्योऽवतिष्ठते इति वा प्रत्यययोगात् मन्वन्तु माणवको जपेत् कुतो मन्वलिङ्गात्। व्रतञ्चरिष्यामोत्याद्यत्तमपुरुषप्रयोगोऽन्यथानुपपद्यते। गोभिल: । “अन्त. रेणान्याचार्योमाणवकोऽञ्जलि क्षतोऽभिमुख पाचार्य उदगश्रेषु दर्भेषु अग्न्याचार्ययोमध्ये प्राचार्याभिमुखः सनवतिष्ठते इति योज्यम्। तस्य दक्षिणतोऽवस्थाय मन्त्रवान् ब्राह्मणोऽपामञ्जलिं पूरयति उपरिष्टादाचार्यस्य तस्य माणवकस्य दक्षिणस्यां दिश्यवस्थितो ब्राह्मणोऽधौतवेदः... सलिलावलि माणवकस्य पूरयित्वा उपरिष्टात् पश्चादाचार्यस्यानलिम् । गोभिल: । "प्रेक्ष्यमाणा अपत्यागन्चा समगन्महौति"। कं प्रेक्ष्यमाण: कोजपति। माणवकं प्रेक्ष्यमाण प्राचार्य आगन्त्रा समगम्महौति मन्वं जपति। खस्तिसञ्चरतादयमिति मन्त्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963