Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४२
संस्कारतत्वम् । क्षौरेण संस्विन्ना यवाच तिलतण्डलाः। प्रजाकर्णस्य रोन रक्ताचित्रान संजिता" ॥ इति दौपिकोक्तम्। यथा लाभमित्यनेन तत्तव्यालाभे भक्ष्यान्तरं देयम। सर्वभक्ष्यैः समर्चये. दिति मत्स्यपुराणात्। सत्कृत्य पाद्यादिना पूजयित्वा धेन्वादिदक्षिणा देया। तदभावे तु मत्स्यपुराणम् । “सुवर्णमथवा दद्यात् गुरुर्वा येन तुष्यति। तथा च मत्स्यपुराणम् । "यजमान: सपनौक ऋत्विजस्तान् समाहितः। दक्षिणाभिः प्रयत्नेन पूजयेतविस्मयः ॥ इत्यपक्रमात् गुरुर्वा येन तुष्यतीत्युपसंहारात्। तवैव लक्षहोमे। “दातव्या यजमानेन पूर्ववक्षिणा पृथक् । त्वराक्रोधविहौनेन ऋत्विगभ्यः शान्तचेतसा" ॥ इत्यतत्वात् ऋत्विग्भ्य एव दक्षिणा। “सूर्याय कपिलां धेन दद्याच्छल तथैन्दवे" ॥ इत्यादिषु तार्थ्य चतुर्थों। तन सूययागप्रतिष्ठाथं कपिलां धनुम् ऋविजे दद्यात्। गुडोदनादिभोजनमपि तस्यैव उपस्थितत्वात । एता दक्षिणा भोजित ब्राह्मगानामिति शूलपाणिव्याख्यानाच्च। "समन्त्रण प्रदातव्याः सर्वाः सर्वत्र दक्षिणा" इति मत्स्यपुराखात्। धेन्वादिदाने कपिले सर्वदेवानामित्यादि तत्तम्मन्त्रा: पाठ्याः। ते च प्रयोगे वक्ष्यते। ऋल्लिगभ्य इत्ययुतादिहोमविषयम्। अल्प होमेऽशतावेकोऽपि पृथक् । अतएव गुरुर्वा येन तुष्यतीत्युक्तं यश्चेति यत्नेन पूर्वोक्तादतिरिक्तोपचारेण अत. एव दीपिकायाम्। “एकै कस्याष्टशतमष्टाविंशतिरेव वा। होतव्या मधुपिभ्यां दना क्षौरेण वा युतम्”, पूजयिष्यथ त्वभौष्टवरदानन शतोदुस्थः ग्रहो यत्नतः पूजनीयः। यथा मत्स्य पुराणे। “सुस्थः स्वल्पोपचारेगा दुस्थः शक्त्याद्यपेक्षया । यत्नत: पूजनौयास्ते पूजिताश्चेत् शुभावहा:” ॥ तथा “यस्तु पाड़ाकरो नित्यमल्पवित्तस्य वा ग्रहः । स तं यत्नन संपूज्य शेषान प्यचयेवरः ॥ तस्मात् पौड़ाकरी नित्यं य एव भवति ग्रहः । तमेव पूजयेत्या हो वा बौन् वा यथाविधिः ॥ एकमप्यर्च येत्या ब्राह्मणं वेदपारगम्। दक्षिणाभिप्रयत्नेन न बहनल्पवित्तवान्" ॥ इति वन्द्य घटय-हरिहरभट्टाचार्यामजऔरष्नुनन्द नभट्टाचार्यविरचितं संस्कारतत्त्व समाप्तम् ।
For Private And Personal Use Only

Page Navigation
1 ... 960 961 962 963