Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 960
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । पिङ्गलो पोतो। धूम्र चन्द्रं नानावणे *सोमपुत्रो गुरुक्षेत्र तदुभौ पौत अतो इति। चित्राम केतव इति वशिष्ठसंहितास्कन्दपुराणगोभिलैकवाक्यत्वात्। तथा चामरसिंहः। "धूमधूमलौ कृष्णलोहित । गन्धैश्च रकचन्दनादिभिः । कृतेषु मण्डल के बु वर्तुलादिग्रहरूपेषु पूज्या इति शेषः । तथा च शान्तिदीपिकायाम्। “वर्तुलो भास्करः कार्यों यई चन्द्रो निशाकरः । अङ्गारकस्त्रिकोणस्तु बुधश्चापाकतिस्तथा। पना. कतिगुरुः कार्यचतुष्कोणस्तु भार्गवः । सर्पाकति: शनि: का- राहुस्तु मकराकृतिः। खनावतिस्तथा केतुः कार्यो मण्डलपूजन ॥ मण्डलकरणासामर्थ्य वैदिकामाह मत्यपुराणम्। “गर्भस्योत्तरपूर्वस्यां वितस्विहविस्तताम् । विप्र. इययुतां वेदी वितस्त्युच्छायसंयुताम्। संस्थापनाय देवानां चतुरस्रामुदलवाम्। अग्निप्रणयनं कृत्वा तस्यामावाहयेत् सुरान्" । गर्भस्य मण्डपगर्भस्य । ममापुराणं "मध्ये तु भास्कर विद्यात् लोहितं दक्षिणेन च । उत्तरस्थां गुरु विद्यादुधं पूर्वोत्त. रेण तु। पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके । पश्चिमेन शनि विद्याद्राहु दक्षिणपश्चिमे। पश्चिमोत्तरतः केतुं स्थापयेत् शुक्लतण्डलैः” ॥ अत्रैव पावायेहाहभिरिति दर्शनादावाहनं ध्याहृतिभिः शलतण्डुलैः कार्यम्। स्कन्दपुराणे। “जन्मभू. गोवभेतेषां वर्णस्थानमुखानि च। योऽज्ञात्वा कुरुते शान्तिं प्रहास्ते नावमानिताः ॥ उत्यनोऽक: कलिङ्गेषु यमुनायाच चन्द्रमाः । अङ्गारकस्त्ववन्त्यान्तु मगधाख्य हिमांशजः । सैन्धवेषु गुरुर्जातः शक्रो भोजकटे तथा। शनैश्चरस्तु सौराष्ट्र राहुराटिकापुरे । अन्तर्वेद्यां तथा केतुरित्येता प्रहभूमयः। पादित्यः काश्यपो गोव पात्रेयचन्द्रमा भवेत् ॥ भरद्वाजो भवेदोमस्तथावेयश्च सोमजः। गुरुः पूज्योजिरो गोत्रः शक्रो वै भार्गवस्तथा। शनिः काश्यप एवायं राहुः पैठौनसिस्तथा । केतवो जेमिनेयाच महा लोकहिते रताः । मस्यपुराणम् । "पादित्याभिमुखाः सर्वे साधिपप्रत्यधिदेवताः। स्थापनौया मुनिश्रेष्ठ नान्तरा न पराजु खाः" । प्रादित्यान्यान्यस्य र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 958 959 960 961 962 963