Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्वम् ।
४५ तच्छान्तिफलकत्वात् काम्यानि । श्री प्रहार्थयागस्तु न कार्यः पुध्यर्थत्वेन केवलकाम्यत्वात्। अतएव मत्स्यपुराणम् । वैशम्पायनमासोनमपृच्छच्छौनकः पुनः । सर्वकामाप्तये नित्यं कथं शान्तिकपौष्णिकम् ॥ वैशम्पायन उवाच। "श्रीकाम: शान्तिकामो वा तथा चाभिचरन् पुनः । येन ब्रह्मन् विधानेन तन्मे निगटतः शृणु" । इत्यपक्रम्य ब्रहयागाभिधानात्। दृष्टिकामहोमस्त्ववग्रानाशार्थत्वे शान्तिकः। केवलवृत्त्यर्थले पौष्टिकः। अयमपि साख्यात् परमशोचेऽपि कार्यः । “व्रत. यन्नविवाहेषु आहे होमेऽर्चने जपे। प्रारब्ध सूतकं न स्यात् पनारब्धे तु सूतकम्" इति विष्णुवचने व्रतशब्दस्य सङ्कल्पाङ्गककम्मपरत्वात्। “विवाहादौ च संस्कार डिवाहे कृते सति। सङ्कल्पे ग्रहशान्तौ च नाशौचं मन्यते बुधाः" इति निर्णयामृतकृतवचनाच । अत्र नान्दौथाई विवाहादावित्यनेन श्रावस्यारधार्थकत्वात् हिना ते इति श्रवणाञ्च विवाहो. पनयनादावब्रोसर्गात् परमशौच एव दोषाभावः। न वृद्धिथाहारम्भग्णादपौति । प्रवाग्निनामान्याह रावासंग्रहे । "पूर्णाहुत्यां मृड़ो नाम शान्तिके वरदस्तथा। पौष्टिके वलद. चैव क्रोधाग्निश्वाभिचारके" ॥ ग्रहाणाह सूर्य इत्यादि यद्यपि सवैजनसिहत्वात् ग्रहाणां बहवः शब्दा वाचकाः सन्ति शब्दो. पहितार्थोऽर्थोपहितः शब्दो वा देवता उभयथापि शब्दा. नियमादविनिगमना स्यात्। तथापि सूर्यासोममङ्गलबुधवृहस्पति शुक्रशनैश्वरराहु केतुपदेः पूजनं सर्वजनसिहत्वात् । उभौ बुधवृहस्पतौ। स्वैवर्णस्तामाद्यभावे यस्य ग्रहस्य यो वर्षा रक्तादिस्तैवर्णवर्णमाह मत्यपुराणम्। “संस्मरेद्रनामादित्य मङ्गारकसमन्वितम्। सोमशक्रो तथा खेतौ बुधजीवी श्व पिङ्गलौ। मन्दराह तथा कृष्णो धम्र केतुगणं विदुः" ।
For Private And Personal Use Only

Page Navigation
1 ... 957 958 959 960 961 962 963