Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 957
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । ८४३ पन्यत् सुगमम्। नमस्कारेण वलौन् दद्यात् स च मन्वान्ते प्रयोज्य: पिसभ्य इत्यत्र षमां कुयात् "अमुष्मै नम इत्येवं वलिदानं विधीयते । वलिदानप्रदानार्थं नमस्कारः कतो यतः। बधाकार: पितृणान्तु इन्तकारो नृणां यतः। स्वधाकारेण मिनयेत् पिवं वलिमतः सदा" । इति छन्दोगपरिशिष्टात्। पधस्तावौचप्रदेश। दिवि प्राकाशे। "विश्वेभ्यश्चैव देवेभ्यो वसिमाकाश उत्क्षिपेत् । क्रमस्तु पग्निस्थापनादि प्रधानजोमान्त वत्वा बलोन् हरेत्। ततः विष्टिक्षदादि वामदेव्य. गानान्त कृत्वा दक्षिणां दद्यात् इति । . प्रथ ग्रहयज्ञः। दौपिकायाम्। “शुभग्रहाकवारेषु मृदुपिप्रध्रवेषु च। शुभराशिविलग्नेषु शुभं शान्तिकपौष्टिकम् । मृदुगण: चित्रानुराधा मृगशिरी रेवत्यः । क्षिप्रगणो लघुगणः । पुष्थाखिहस्ताध्रुवगणो रोहिण्यत्तरात्रयम्। “गोचरे वा विलग्ने वा ये पहारिष्ट सूचकाः। पूजयेत्तान् प्रयत्न पूजिताः स्युः शुभावहा:"। गोचरे खराश्यपेक्षया यदा कदापि । विलम्ने जन्मलग्ने सूचका न तुरिष्टकारकाः। तेन दुष्टग्रहसूचनीयदोषो. पशमनं फलम्। मक्यपुराणे । “उत्सवानन्दसन्तानयज्ञोहाहादि मङ्गले। मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् । ततो मातामहानाच विश्वेदेवास्तथैव च । नान्दोमुख वारादिदोषो नास्ति। “नान्दौमुखे पिटवा संक्रान्त्यां ग्रहणहये। युगाद्यादि निमित्तेषु न वारतिथिदूषणम्" इति सत्यव्रतवचनात् । अत्र शूदस्याप्यधिकारः। स्मात् शूद्रः समाचरदिति वचनात् पस्य स्मार्त्तवेन प्रतिनिधिनाप्यारम्भः कर्तव्यः । "श्रोतं कर्म स्वयं कुर्य्यादन्योऽपि स्मार्समाचरेत् । अशक्ती श्रौतमप्यन्यः कुर्यादाचारमन्ततः” । इति शातातणयात्। अन्तत उपक्रमात् परतः। यात्रवल्काः। "श्रीकामः पान्तिकामो वा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 955 956 957 958 959 960 961 962 963