Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 956
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ संसारतत्वम् । वामदे व्यवस्तिमस्ताभिस्तिमः महाव्यातिभि स्तिनस्ताभिस्तिसः महाव्याहुतिभिस्तिसः प्रजापतये इत्येका प्रथमोत्त. या इति पाहुतिभेदाथेम्। तप शब्दोऽप्यत्र देवताहोम. मन्त्रेभ्यो ज्ञेयाः । यावत्यस्तास्तावतौरुद्दिश्य निर्वापः ताथ पाद्यस्य वास्तोस्पतिः। वामदेव्यामिन्द्रः माव्यातीनामग्नि'वायुसूयाव्याहतौनाच सर्वेषामार्षथैव प्रजापतिः। "अग्नि युस्तथासूर्यो वृहस्पतिरपांपतिः । इन्द्रश्च विखेदेवाच देवता: समुदाहताः' इति संवर्तवचनात्। एतेन महाव्याहतौनां मथिव्यादि वाचकत्वात्। पृथिव्याद्यादेवता इति भूस्वाभुव. स्वाखस्ता इति च सरतादर्शनात् भवदेव नापि यत् भूस्वा. युष्टमित्यादि लिखितं तर यम्। तस्यैव स्थानान्तर महा. व्यांइतिहोमलिखने अग्न्यादौनां देवतात्वमिति लिखनात् प्रजापतिरुता एव। सूत्रे केवल पायसपक्षे च पोम् वास्तोपतये त्वायुष्ट निर्वपामोति बौनादिकमादाय एवमिन्द्राय प्रति त्रिभिः। अग्नये वायवे सूर्याय प्रजापतये इत्यष्टो निर्वापाः। ततः। सिद्धचरौ घृत मुबी दत्त्वा मेचणेनाष्टी प्रधानहोमाः। शेष स्थानौपाकावृताहुत्वा वलीन् हरेत् । प्रदक्षिणं प्रतिदिशमवान्तरदेशेष्वानुपूर्वेण व्यतिहरन्। हुवेति क्रमप्राप्तेऽप्यानन्तार्थम् । तेन प्रधानाहुतौह त्वा खिष्टिकास्वैव वलौन् हरेत् हुतशेषेणैव तदभावे पायसेन प्रतिदिशं सर्वासु दिक्ष क्रमेणाव्यवधानं कुर्वन् । यदि मुख्य चतुर्दिछ दत्वा विदिक्षु दीयते तदा व्यवधानता स्यात्। इन्द्रायेति पुरस्तात् वायवे इत्यवान्तरदेशे यमायेति दक्षिणत: पिसभ्य इत्यवान्तरदेशे वरुणायेति पश्चात् महाराजायेत्यवान्तरदेशे सोमायेत्युत्तरतः महेन्द्रायेत्यवान्तरदेश वासुकये इत्यधस्तात् का नमो ब्रह्मणे इति दिवि वलीन् हरदिति पूर्वसूवेगान्वयः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 954 955 956 957 958 959 960 961 962 963