Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 952
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । होमदैवत इत्यादौनां जोमदर्शन मिति सरलो हेयम् । पम्ने व्रतपते इति हुला पचादुदगग्रेषु गर्भेषु प्रागाचार्योऽवतिष्ठते इति प्रागुतसूत्रे पम्ने व्रतपते इत्यादिमन्वस्तु चरिष्यामौत्यादि. पदस्थाने अचार्षमित्यादिपदोहमानोलोम होमादेः प्राप्तः । तन्मतेऽप्यचार्षमित्यस्य ब्रह्मचारिपाठवत् पूर्ववापि चरियामोति मन्त्रलिङ्गसार्थकत्वाय ब्रह्मचारिपाठी युक्तः। एवञ्चाम्ने व्रतपते व्रतमचामित्यादिहोमः समावर्तनमध्ये भवदेवमहोली न युक्तः । व्रतरिथामौत्यारम्भवत् व्रतमचार्षमित्वस्यापि व्रतसमापकरखे तस्यैवान्तताया एव युतात्वात् । अथ समावर्तनम्। ज्योतिषे। 'भौमभानुजयोर्वार नक्षत्रे च व्रतोदिते । ताराचन्द्रविशुद्धौ च समावर्तनमिष्यते । गोभिलः। "प्रथाप्लवनम् । अथ व्रतानन्तरमाप्लवनं मानं कुर्यादिति शेषः । उत्तरतः पुरस्तादाचार्य कुलस्य परिव्रतं भवति । आचार्यग्रहादुत्तरस्यां पूर्वयां वा सानार्थमावृतं सानं कुर्यात् । पम प्रागग्रेषु दर्भेषु उदगाचार्य उपविशति तत्राइते उदक् उदङ्मु खः प्राक् ब्रह्मचा गग्रेषु दर्भेषु । प्राक् प्रामु ख उपविशतीत्यन्वयः। सौषधिविआण्डाभिरद्भिगन्धवतीभिः शीतोष्णाभिराचार्योऽभिषिञ्चेत्। सर्वोषधयक्ष "बौहयः शालयो मुद्दा गोधमाः सर्षपास्तिलाः । यायोषधयः सप्त विपदोन्नन्ति धारिता:॥ इति छन्दोगपरिशिष्टोलास्ताभिः . सह या पापो विर्भाण्डा विपक्का उष्णौकतास्ता: सऊषधि.. विआण्डास्ताभिर्गन्धवतौभिनन्दनादिगन्धद्रव्ययुक्ताभिः शीतो. पाभिः शीतोदकमिश्रिताभिरिति भभाष्यम्। स्वयमिव तु मन्त्रवर्षो भवति । इव शब्द एवार्थे। स्वयमेव ब्रह्मचारी प्रात्मानमभिषिञ्चेत् आचार्यकर्त्तकाभिषेकस्तु परमतो यतो मम्लवर्णा भवन्ति। मन्त्रवोऽभिषेकमन्न लिङ्गं तच तेनार. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 950 951 952 953 954 955 956 957 958 959 960 961 962 963