Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्वम् ।
८३४ मामभिषिचामि पति तेन मामभिषिश्चितमिति च । तहिधिमार येखरन्तरम्नयः प्रविष्टा प्रत्यपामचलिमवसिञ्चति । येऽपवरन्तरग्नय इति मन्त्रेण कासामपामचलिं ब्रह्मचारी अवसिञ्चति। कभूमौ कुतः अवसिञ्चति वचनात्। तमन्च स्वामितान् सृजामौति यदपामिति मन्त्रस्थाभितान् सृजामौति मन्बलिङ्गहयाच सर्वाधारत्वेन प्राप्तायां भूमौ त्यजति । यदपां घोरं यदपां क्रूरं यदपामग्रान्समिति च। अपामञ्जलिमव. मितौति वर्तते चकारात्। यो रोचनस्तमिह रक्षामोत्याলালমনিয়িনি। অন্ধনানামালিন যী ৰীল বুনি मन्त्रेण ब्रह्मचारी प्रात्मानमभिषिञ्चति । पोम यशसे तेजसे पति च। प्रात्मानमभिषिञ्चतीति वर्तते। तूणी चतुर्थम् । प्रात्मानमभिषिञ्चतौति वर्त्तते। अभिषेकः शिरसि कर्तव्यः शिरः प्रधानमनानामिति वचनात्। उपोत्थायादित्यमुपतिष्ठेत उधन् भानष्टिभिरित्येतत् प्रमृतिमन्त्रेण । प्राचार्य: समौपादुस्थाय उद्यवित्येतत् प्रभृतिमन्त्रेण मा हिंसौरित्यन्तमन्त्रेणादित्यमुतिष्ठेत उपानमन्त्रण चेत्यात्मनेपदम्। मेखलामवमुञ्चते उदुत्तमं वरुणमिति अवमुच्चते अधस्तादवतारयति अवशब्दोऽधस्तादर्थे। ब्राह्मणान् भोजयित्वा स्वयं भुक्ता के पश्मनु रोमनखानि वापयती शिखावर्जम् । भोजयित्वा स्वयं भुक्ता नापितेन मुण्डयौत। पत्र शिखावर्जमिति वच. नात् प्राक् सशिखं वपनमिति दर्शयति। उसञ्च। सशिखं चपनं कार्यमानामात् ब्रह्मचारिणामिति। साल्वालङ्कत्याहते वाससौ परिधाय सजमावनौत औरसि मयि रमखेति । पसत्य कुण्डलादिनामानं योजयित्वा पाइते। "ईषोतं नवं शुभ्र सदशं यत्र धारितम्। पाहतं तहिजानौयात् सर्वकर्मसु पावनम् । इति वशिष्ठोललक्षणे ईषत् सूक्ष्मम् ।
For Private And Personal Use Only

Page Navigation
1 ... 951 952 953 954 955 956 957 958 959 960 961 962 963