Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
.८.३०
संस्कारतत्त्वम् ।
द्यन्तचतुष्टयम् । नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंचिते । इति तत्रैवोशः । भोजयन्ति क्षौरादिकमिति शेषः तथा च ब्रह्मचारिकाण्ड कल्पतरुष्टतशङ्खलिखिती । "पयो यवाग्वा+ मिच्वाहाराः क्रमशो दिजातीनाम्" | कुशलोकारयन्ति मुण्डयन्ति श्राह्नावयन्ति स्रपयन्ति चाहतेना सूदितेन वाससा वक्ष्यमावेनाच्छादयन्ति परिधापयन्ति । अत्रैकवचनादधरौयमेतत् । उत्तरौयन्तु उपरिष्टादजिनं वच्यते। चौमं शानं वा ब्राह्मणस्य कार्पासं चचियस्य भाविक वैश्यस्य" 1 क्षुमा चतसो तस्या इदं चौम तसरादि । शानं शनतन्तुभकं तदुभयं ब्राह्मणस्य । गोभिलः । “ऐणेयरौरवाजानि अनिनानि” । एनः कृष्णमृगः करुगौरम्मृगः श्रजः छागः यथाक्रमं हिजानामेतान्यजिनानि । गोभिलः । “मुक्षका शतान्यो-TBAT:" | मुञ्जः शरः तासून: शनस्तद्भवा रसना मेखना तासूनौ । तथा च मनुः । "मौलो विहत्समा च्या काया विप्रस्य मेखला । चत्रियस्य च मौर्योज्या वैश्यस्य शनतान्तवो । मुनालाभे तु कर्त्तव्या कुशश्मान्त कवखजेः । विद्वताग्रन्थिमैकेन त्रिभिः पञ्चभिरेव वा । गोभिलः । “पार्णवैल्वाखत्थदण्डाः । पार्थः पालाशः । मनुः । " ब्राह्मणो वैल्वपालाशौ क्षत्रियो वाटखादिरौ। वैणवोडुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः । गृह्ये पार्णमात्रस्य ब्राह्मये विधानात् प्रतिगृह्येमित दण्डमिति मनुवचनान्तरे एकवचनश्रुतेरचैकदण्डधारणं न तु इन्द निर्देशादण्डइयधारणम् । मनुः " केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमागतः । ललाटसम्मितो रामः स्यात्तु नासान्तिको विशः । ऋजवस्ते तु सर्वे स्रवणा: सौम्यदर्शनाः । अनुद्वेगकरा नृणां सत्वचो नाम्निदूषिताः” । अलाभे वा सर्वाणि सर्वेषाम् । स्वस्य स्वस्यातामे सर्वाणि
For Private And Personal Use Only

Page Navigation
1 ... 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963