Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२८
संस्कारतत्त्वम्। संसर्गिणां प्रायश्चित्तदर्शनार्थम् । तथा च स्मत्यन्त रम् । “व्रात्याचार्यस्य भुक्वान्नं कच्छ्रपादेन शुध्यति । यथोपनयते व्रात्यान् त्रिभिः कच्छ ः स शुध्यति" ॥ भुजवलभौमवत्यचिन्तामण्योः । "स्वातौशक्रधनाखिमित्रकरभे पौष्णेज्यचित्राहरिष्वेन्दो तोय. पती भगे दितिसुते भाद्रहये सागरे। केन्द्रस्थे भृगुजेऽङ्गिरः शशि शुभे चन्द्रे च तारे शुभे। कर्तव्यं व्रतकर्म मङ्गलतिथी वारा: सितार्केज्य काः॥ अदितिसुत उत्तरफल्गुनौ सागरः पूर्वाषाढ़ा। दौपिकायाम्। “जौवार्केन्टूडुशुद्धौ हरिशयनवहिर्भास्करे चोत्तरस्थे स्वाध्याये वेदवर्णाधिप इह शुभदे क्षौरभे नादितो च। प्रर्कशुक्रायन नग्ने रविमद नतिथि प्रोमा षष्ठाष्टमेन्दं नो जीवास्तातिचार सितगुरुदिन कालशुद्धौ व्रतं स्यात्”। रविमदनतिथिं सममीत्रयोदशी षष्ठाष्टमेन्द लग्नापेक्षया । प्रोमा त्य का कत्यचिन्तामणौ। “माघे द्रविणशौलाढ्यः फाल्गुने च दृढ़व्रतः। चैत्रे भवति मेधावी वैशाखे कोविदो भवेत् ॥ ज्येष्ठ गहननौतिन भाषाढ़े ऋतुभाजनः । गेषेष्वन्येषु रात्रिः स्यानिषि निशि च व्रतम्" राजमार्तण्डे । "पुनर्वसौ कृतो विप्रः पुन: संस्कारमहति । श्राखलायनः । "उदगयने प्राय॑माणे पक्षे कल्याणे नक्षत्रे चडोपनयन-गोदानविवाहाः। विवाहः सार्वकालिक इत्ये के" । प्रापूर्यमाणे पक्षे शुक्लपक्षे। वृद्धगर्गः। "स्मतिमुक्तानन ध्यावान् सप्तमीच त्रयोदशौम्। पक्षयोर्माघमासस्य वितीयां परिवर्जयेत्” । श्रीपतिव्यवहारसमुच्चये। “कार्तिकस्याखिनस्यापि फाल्गुनापाढ्योरपि । कृष्ण पक्षे हितौयायामनध्यायं विदुर्बधाः" ॥ भुजवलः । “चैत्रवणाद्वितीयायां तिसृष्वेवाष्ट कामु च मार्गे च फाल्गुने चैव प्राषाढ़े कार्तिके तथा। पक्षयोर्माघमासस्य हितीयां परिवर्जयेत् । नाकाल दृष्टौ कुर्वीत व्रतबन्ध शुभ
For Private And Personal Use Only

Page Navigation
1 ... 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963