Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
८२८ क्रियाम" उपनयने उत्तरायणशलपक्षयोविधानात् कार्तिकादो कृष्णपक्षे च हितौयाया निषेधः पुन:संस्कारमहतो. त्युतप्रायश्चित्तरूपोपनयनपरः। वैखोपनयनपरच। तथा च गर्ग: । “विप्रस्य क्षत्रियस्थापि मौजौ स्याक्षिणायने । दक्षिणे च विद्यां कार्य नानध्याये न संक्रमे। अनध्यायेऽपि कुर्वीत यस्य नैमित्तिकं भवेत् । अपिना दक्षिणायन कृष्णपक्षयोः समुञ्चयः। नैमित्तिकं प्रायश्चित्तरूपम् । चैत्र शुक्लटतौया पाषाढशलदशमी मन्वन्तरादित्वेन निषिदा वैशाख शक्लतौया युगादिवेन निषिद्धा। षष्ठयामशुचिरुग्भार्यो रितासु बहुदोषभाक् । सामगानां कुजवारेऽप्यु पनयनं शाखाधिपत्वात्। तथा च "शाखाधिपे बलिनि केन्द्रगतेऽथ पास्मिन् वारेऽस्य चोपनयनं कथितं हिजानाम् । नौचस्थितेइरिरहगेऽथ पराजिते वा जोवे मुगावुपनयनः स्मृतिकर्मजोन” अस्य शाखाधिपस्व । त्यचिन्तामणौ। “जन्मोदये जम्मसु तारकासु मासेऽथ वा जन्मनि जन्मभे वा । व्रतेन विप्रो म बहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम्। अस्त गते दैत्यगुरौ गुरौ वा ऋोऽपि वा पापयुतेऽप्यनुक्ते । व्रतोपनौती दिवसैः प्रणाशं प्रयाति देवैरपि रक्षितो यः”। उदये लग्ने व्रतेन उपनयनेन । गोभिलः। “यदहरुपैयन् माणवको भवति प्रारीचैनं तदह जयन्ति कुशलौकारयन्त्यालावयन्त्यलं कुर्वन्याहसेन वासमा समाच्छादयन्ति"। यदहर्यस्मिनहनि उपैष्यन् उपनयनं कारयिष्यन् माणवक उद्यतो भवति। माणवकोऽनधोतवेदः। “अनुचो माणवको ज्ञेय एनःकृष्णमृगः स्मृतः । करगौरमृगः प्रोक्तः समरः शल उच्यते"। प्राक् प्रातः । सच “चतस्रो घटिका प्रातररुणोदय उच्यते" इति ब्रह्मवैवर्तीताम्। भन घटिका दण्डः। नियामां रजनी प्राहुस्त्य का.
For Private And Personal Use Only

Page Navigation
1 ... 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963