Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 949
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतखम् । २३५ वरणं बलौयस्तेजी यर्थात स्वविरं सद्धमनाहतस्य वसनं अविष्णुपवीतं वाजिनं दधेयमिति तैत्तिरीयशाखापठितो दृष्टव्य इति भभाष्यम्। एवञ्च दण्डाजिनोपवीतानि मेखलावेव धारयेत् इति याज्ञवल्कावचनं द्रव्यधारणविधायकम् । एतहमन्तरमाचमनं कुर्यात्। यज्ञोपवीतिना पाचान्तोदकेन कृत्यमिति गोभिलसूत्रात् प्राचामेदित्यनुवृत्तौ "शिखां बड्डा बसित्वा हे निर्णितो वाससौ शुभे। तूष्णौम्मत्वा समादाय मो गच्छक विलोकयन् ॥ इति देवलवचनाच। हरिशर्मा ऽप्येवम्। गोभितः। अथोपसौदत्यधौहिमोः सावित्री मे भवाननुब्रवील्लिनि । अनन्तरं तथैवोपदिष्टो माणवक उपमौदति कृताञ्जलिपुट प्राचार्य गतचखुरुपमयो भवति । अधौषि भीरित्यादि मन्त्रेण प्रधौहि अध्यापय सावित्रों अविटदेवताकां गायत्रीम्। भोरित्याचार्य सम्बोधनम् । मभावाप्येवम्। लमा प्रवाह पच्छः अईशः ऋक्शः इति। तस्मै माणवकाय भन्वाह प्रमुब्रूयात् पूर्व तावत् पच्छा पादशः ततोऽञ्चशः तत ऋक्यः। ऋक् य इत्यत्र सर्वामिति पाठः सरलायाम्। महाव्याकृतीश्च विकता: प्रोङ्कारान्ता: विकताः पृथक्क्कता: प्रोङ्कारान्ता इत्यत्र भूरोमिति भट्टभाथम्। भूरिति भवदेवभः । उभयमतग्राही वीरेश्वरस्तु भोम्भूरोमिति अन्ता अवसानभूताः । वार्ममस्मै दगड प्रयच्छन् वाचयति सुश्रव सुश्रुवसं माकुर्विति वा पलाशादिभवं दण्डं माणवकाय ददत् सुश्रवेति पाठयति। अथ भैत्यचरति। अथ शब्दस्त णोमादित्योपस्थानमग्निप्रदक्षिणञ्च शंसति । प्रतियोप्सितं दण्डमुपस्थापय भास्करम् । प्रदक्षिणं परीत्याग्नि चरमॆक्ष्य यथाविधि" ॥ इति मनुवचनात् । भिचासमूह भैल्यतचरति भावहति इत्यर्थः। मातरमवाग्ने For Private And Personal Use Only

Loading...

Page Navigation
1 ... 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963