Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 940
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ संस्कारतत्त्वम् । मायुषं जमदग्नेरिति मूधानं कुमारस्य । एतयवाहता स्त्रियास्तषणों मन्त्रेण तु होमः । पाहता प्रक्रियया तूष्णोमनन्तरोता: मर्वे संस्कारा मन्बवर्ज भवति। "प्रमन्निका तु कार्येयं स्त्रीणामादशेषतः" इति मनुवचनात्। नूष्णोमता: क्रिया: स्त्रीणां विवाहस्तु समन्वकः” इति याज्ञवल्कावचनाच । होमस्तु मन्त्रेण तु शब्दश्चार्थे तेन हिवाश्च मस्त्रवदेव भवतौत्यर्थः। गोभिलः । “उदगग्नेसमध्य कुशलो कारयन्ति यथा गोलकुलकरसम्" उदक उत्तरतः उसप्य मत्वा कुमार कुशलोकारयन्ति नापितहस्तेन मुण्डयन्ति यथा गोत्रकुमा. चारस्तथा। राजमार्तण्डः । “प्राचीमुखः सौम्य मुखोऽपि भूत्वा कुर्य्याबरः क्षौरमनुत्बाट स्थ: । वृवगर्गः। "केशवमानर्तपुरं पाटलिपुत्रं पुरोमहिच्छत्राम् । दितिमदितिञ्च स्मरता क्षौरविधौ भवति कल्याणम्" । “गोमिल: । पानडुहे गोमवे केशान् कृत्वा अरखे गत्वा निखनकि । अषगोमये सर्वान् केशान् अवस्थाप्यारस्य नौला निखनन्ति बहुवचनादनियता कर्तकलं स्तम्बे हैके निदधाति। ह इति निपातः । एके आचायाः ब्रौहियवादिस्त म्बे निदधाति तान् केशान् प्रक्षिपन्तीत्यर्थः । यथार्थ गौदक्षिणा। यथार्थमुदीच्यं व्यस्तसमस्तमहाव्या हृतिहोमादि वामदेव्यगानान्तं कर्म समापयेत् दक्षिणा देया प्रधान कर्मणामित्यर्थः । . अथोपनयनम्। अत्र गोभिन्लः । “गर्भाष्टमेषु ब्राह्मणामुपनयेत्। गर्भकादशेषु क्षत्रियं गर्महादशेषु वैश्यम् । प्रा. षोड़शादनामा स्यानतीतः कालो भवति पाद्वाविंशात् क्षवि. यस्य आचतुर्विशाहेश्यस्य अत ऊर्छ पतितसावित्रीका भवन्ति। नैतानुपनयेयुर्नाध्यापयेयुर्न एभिर्विवाइयेयुः”। गर्भवर्षमष्टमं शेषां वर्षाणां तानि वर्षाणि गर्भाष्यमानि तेषु गर्भाष्ट्रमेषु वन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963