Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 939
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्वम् । 2२५ इति। कंसपात्राइक्षिणेन पाणिना अप पादाय कुमारस्य दक्षिणकपुष्णिका मुन्दयति ल दयति। कं शिरः शौता. तपादिरक्षणेन पुष्णाति इति कपुष्णिका शिरस उभयपालस्थकेशजटिका उच्यते । उक्तञ्च। “कपुष्णिकाऽभितः केशा मूङ्गि पथात् कपुच्छल मिति”। गोभिल: । “विष्णोदंष्ट्रोऽसौति पौडम्बरं सुरं प्रेक्षेत अादर्श वा” ॥ ौडम्बरं ताम्र तदलामे दर्पणं पश्यत विष्णोदंष्ट्रोऽसीति मन्त्रेण । ओषधे बायस्वैनमिति सप्तदर्भपिलौदक्षिणायां कपुष्णिकायामभिशिरोऽग्रा निदधाति। प्रासादितदर्भपिनलीमध्यात् सप्तपिचलीरहीत्वा दक्षिणायां कपुष्णि कायाम् ओषधे नायबैनमिति मन्त्रेण स्थापयति । अभिशिरोऽग्रा: शिरसोऽभिमुखाग्रा जई मूलाधो. ऽग्रा इत्यर्थः । गोभिलः । “ता वामेनाभिरय दक्षियपाणिना पौडम्बरं तुरं राहीत्वा दर्श वा निदधाति संलग्नं धारयति । येन पूषा वृहस्पतिरिति प्राञ्चं पोहत्य अप्रच्छिन्दन् सक्कत् यजुषा विस्तूष्णीम् ॥ वेन पूर्णत्यनेन मन्त्रेण वारत्रयं प्राच प्राम्गतं क्षरं कपुष्णिकादेशे प्रोहति प्रेरयति। अप्रच्छिन्दन केशच्छेदकुर्वन् एकवारं मन्त्रेण वारहयं तूष्णीम् अप्रच्छिन्दनिति क्षुरपक्षे। गोभिलः । “अथाय से न प्रच्छिद्यानडुहे गोमये निदधाति”। अनन्तरं लौहत्रेण कपुष्णिका केशान् दर्भपिञ्जलीसहितान् छित्वा ताभिः सह वषगोमये निदध्यात् । गोभिलः । “एतयैवावृता कपुच्छलम्” । अनयवाहता परौपाट्या कपुच्छलं संस्कुर्यात् अवटस्योपरि उव्रतशिरोऽवयवः कपुच्छलम् । गोभिलः। “एतयोत्तरां कपुष्णि काम् । एतया प्रक्रियया वाला कपुष्णिकां छिन्द्यात्। गोभिलः। "उन्दन् प्रभृतिष्वेवाभिनिवर्तयेत्। लदनादिकम पुनः कुर्यात् ॥ उन्दौलदने। उभाभ्यां पाणिभ्यां मूर्खानं परिरह्य जपत् ७८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963