Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 938
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२४ संस्कारतत्वम् । संस्थमुत्तरतः मातं भवतीति ब्रोहियस्तिलमारिति पृथक्पात्राणि पूरयित्वा पुरस्तादुपनिदध्युः । इम्बधयवलात् द्रोहियमित्रैः पात्रहयं पूरयित्वा पुरस्तादग्नेः पुरतः स्थापयेत् । एवं तिलमारिति करणात् एषामलाभेऽन्येनापि पूरणमिति भभाष्यम् । इत्यादिबहुवचनान्ता गणस्य संसूचका इति पत्र वो बहुवचनादनियतकत्र्तकमासादनम् । गोभिल: । "कृषरो नापिताय सर्ववीजानि चेति । मिहत्ते कर्मणि कषगे बौधादिपावाणि च नापिताय देयानि प्रतिपत्तिस्वासादनप्रसङ्गादतोता। प्रथ माता शचिना वस्त्रेण कुमारमाच्छाद्य पवादम्मेरुदगग्रेषु दर्भेषु प्राच्य पविशति । प्रथाज्यसंस्कारानन्तरम् । प्राची प्रान खौ। अथ यस्तत् करिष्यन् भवति पश्चात् प्रान,खोऽवतिष्ठते । अथ शब्दः किञ्चित् कर्म मारयति तच कर्म यथा पाणिग्रहणे तथा चूडाकर्माणौति वचनात् चूड़ाकर्मणः पुरस्ताञ्चोपरिष्टाचतस्रो महाब्यातयो भवन्तौति भट्टनारायणः । पाणिग्रहणे तु महाव्याहृतिभिः पृथक् समस्ताभिचतुर्थोमिति गोभिलदर्शनात् व्यस्त समस्तमहाव्याहृतिहोम उक्तः। तेन यचडां करोति स व्यस्तसमस्तमहाव्याद्वतिहोमानन्तरं गृहीत. कुमारायाः पश्चात् प्रानुख अहस्तिष्ठति। अथ जपति पायमगात् सुरेणेति मविलारं मनसा ध्यायन् नापितं प्रेसमाणः । अथ अविस्थानानन्तरमेवायमगात् इति मन्वं सवितारं ध्यायन्। पितरसावलोकयन् जपति । उष्णेन वाय उदकेनधौति वायु मनसा ध्यायन् उष्णोदकं संप्रेक्ष्यमाणः । वायुं ध्यायन उष्णोदकपूर्ण कंसपावञ्चावलोकयन् उष्णेन वाय इति मन्त्र जपेत्। गोभिलः। “दक्षिणेन पाणिना अप मादाय दक्षिणां कपुष्णिकाम उन्दयति पाप उन्दन्तु जीवसे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963