Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२
संस्कार तत्वम् ।
पोष्ण वैष्णव युगेई स्वादि षट्कोतरेराग्नेयाप्पतिपित्रमेषु नित रामन्त्रादिभच्यं शुभम्” । युगैरिति प्राजेशादौ प्रत्येक सम्ब ध्यते । कत्यचिन्तामणी । “दादशौ सप्तमौ नन्दा रिक्ता पचपर्वसु । बलमायुर्यशो हन्याच्छिशूनामत्रभक्षणम्" । भुजबलभौमे । “वृषइन्द्रधनु मौन कन्या लग्नेऽच भक्षणम् । विकीयाष्टघुगान्तेषु ग्रहा यद्यत्तथा फलम् । दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे” । मध्यपुरार्ण पक्ष प्रायें च सौमन्तं पुत्रोत्पत्तिनिमित्तके। पुंसवने निषेके च प्रवेशे नववेश्मनः । देवचजलादीनां प्रतिष्ठासु विशेषतः । तीर्थयात्रास दिश्राद्ध प्रकोर्त्तितम् । प्रकोर्त्तितम् । मार्कण्डेयः । "देवतापुरतस्तस्य पितुरवगतस्य । लड़तस्व दातव्यमचं पात्रे च काञ्चने ॥ मध्याज्य कनकोपेतं प्राथमं शंसतै ततः । कृतप्राशनमुल्लङ्ग मातुर्भालन्तु तं त्यजेत् ॥ देवाव्रतोऽथ विन्धस्य शिल्पभाण्डादिसर्वशः । शस्त्राणि चैव शास्त्राणि ततः पश्येत्तु लच्तणम् ॥ प्रथमं यत् स्पृशेद्दालः शिल्पभाण्ड स्वयं तथा । जौविका तस्य बालस्य तेनैव तु भविष्यति” ॥
श्रथ चूड़ाकरणम्। गोभिलः । अथातस्तृतीये वर्षे चूडाकरणम् । जननामन्तरं वर्त्तमानतृतीये वर्षे चूड़ाकरणमुदगयनादौनां समुचये बोडव्यम् । कणिका कपुच्छलाख्यः केशचड़ा तासां वक्ष्यमाणविधिना संस्कारकरणम् । चूड़ाकरणं कर्मणी नामधेयम् । अयं कालो मुख्यः गृह्येोक्तत्वात् । अत्रासामर्थेऽन्योऽपि कालः । यथा मनुः । “ चड़ा कभी दिजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्द हृतौये वा कर्त्तव्य श्रुतिदर्शनात्" इति। शङ्खलिखितौ । "हृतौये वर्षे चूडाकरणं पञ्चमे वैति” । ज्योतिष | "भयुग्माब्दे तथा मासि चूड़ा भौमथनौतरे । अर्केन्दुकालशहा च जन्ममासेन्दुमाह । रिक्शा
ī
For Private And Personal Use Only

Page Navigation
1 ... 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963