Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
१२१ यथा ऋचा प्रादित्ये परिविश्यमाने पचततण्डमान् जुहुयात् पवखस्ययनकामः ढतीयया चन्द्रमसौति तिलतरहलान् क्षुद्रपशखस्त्ययनकामः इति सूत्राभ्याम्। परिविशति सूर्य स्त्यखादि वृहहाइनखस्त्ययनार्थं चन्द्रे च परिविशति प्रजमेषादि क्षुद्रपशुखस्त्ययनार्थ होमकर्महयमुन तयोः बाई नास्तौति परिशिष्ट प्रकाशः । बाइविवेकाऽप्य वम् । गोभिलः । "पथ ये पतऊह ज्योत्नः पक्ष: प्रथमोद्दिष्टा एव तेषु पितो. पतिष्ठत अपामजनों पूरयित्वाभिमुखचन्द्रमसां यददचन्द्रमसौति स ऋजु शुहुयात्"। हिस्तष्णौम् उत्सृज्य यथार्थ कियदि प्रत जल ज्योत्ना खेतत् कर्मा संवत्सरम् । तीयशुक्लपचाटूक शलपक्षेषु प्रथमोहिष्ट हतीयायां तियो वत्सरपर्यन्तं चन्द्राभिमुख: पिता सकञ्चन्द्रायाञ्जलिम्। भोम्यददचन्द्रमसौति मन्त्रेण दद्यात्। प्रथमोदित एवेति भट्टभाष्ये पाठः। तपते प्रथमोदिते चन्द्रमसि प्रतिपदि हितौयायां वैति व्याख्यातच । ततो वामदेव्यगानमच्छिद्रावधारणं कात्।
प्रथानप्राशनम्। यद्यपि गोभिलरो पनप्राशनसंस्कारो नाभिहित: तथापि “अवस्य प्राशनं कार्य' मासि षष्ठोष्टमे वधः। स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः" । पति कचिन्तामणिधृतवचनेन सर्वशाखिकक वे नाकान्तिः । "यवानातं स्वशाखायां परोक्तमविरोधि च । विद्भिस्तदनुठेयमग्निहोवादिकमवत्" इति छन्दोगपरिशिष्टादन्यशाखोकाप्रकारेण छन्दोगेन कर्तव्यः। पूर्वापरति कत्तव्यताकलापस्तु खमयानुसारेण कार्यः। इति भट्टनारायणप्रभृतयः भुजवलभोमे। “षष्ठे मासि निशाकरे शुभकरे रितोतरे वा तिथौ सौम्यादित्वसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे। प्राजेशादिति
For Private And Personal Use Only

Page Navigation
1 ... 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963