Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्वम् ।
१८ माम प्रयत्नात् तम्। ऋचे तिष्थकराखिसौम्यवसभे चित्रा. मुराधोत्तरे पौष्णे चादितिरोहिणीषु शभवत् पुंसां समैरशरैः। गोभिलः। “एतदतहितम्। एतबाम तहितरहितम् एतच्च स्वरह्योतत्वात् प्रशस्तपर कुलदेवानक्षत्रामिसम्बई पिता नाम कुर्यात् तदन्यो वा कुलवृधः" इति कल्पনমভুলিনিৰনালামানঘন্সৰস্থা। মন ননसम्बन्धेन नामकरणं शतपदचक्रानुरोधात् खनक्षत्रपादानुसारण तच्च देवशम्माापपदान्तत्वेन कर्त्तव्यम्। तथा च विष्णुपुराणम्। “तत नाम कुर्वीत पितैव दशमेऽहनि । देवपूर्व नराख्य हि शर्म वमादि संयुतम्” इति। नरमाचष्टे इति नराख्य नरनाम देवात् पूर्व तच्च विशिष्ट धर्मयुतम् । "धर्मा देवश्च विप्रस्य वर्मा वाता च भूभुजः। भूतिगुप्तव वैश्यस्य दासः शूट्रस्य कारयेत्"। इति यमवचने समुच्चयोपलयः “शर्मान्त ब्राह्मणस्य स्यात्” इति शातातपोयेन शर्मान्तता च । गोभिलः। “प्रयुग्दान्त स्त्रीणाम् । पयुक् अयुग्माक्षर दान्तं यथा यशोदा इत्यादि। “देवं गुरु गुरुस्थान क्षेत्र क्षेत्राधिदेवताम् । सिद्ध सिद्धाधिकारांश्च श्रौपूर्व समुदौरयेत् । इति राघवभतप्रयोगसारदर्शनात् । स्वर्गगामित्वादिना विहः भधिकारो येषां नराणामित्यनेन जोवतां श्रौशब्दादिल नानो न मृतानां तथेति शिष्टाचारः । गोभिलः । "मावे चैव प्रथमं नामधेयमाख्यायं यथार्थम् उदौयं वामदेव्यगानान्त कुयात् गौदक्षिणा सा च प्रधानस्य नामकर्मणः”।
अथ निष्क्रमणम्। गोभिलः। “जननादयस्ततोयोन्यौत्रस्तस्य वतीयायां प्रात: सशिरस्कं कुमारमानाव्यातमिते सूर्य वौते लोहिते पनलिकत: पितोत्तिष्ठते"। कुमारस्य जननमारभ्य योज्योत्स्रो वृद्धियुक्ताः पचस्तस्य तौया.
For Private And Personal Use Only

Page Navigation
1 ... 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963