Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 931
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् | १७ दशमदिनं व्याप्य अभिविधावां जातकर्म कृत्वा न खानाईता सद्यो जाते एनो नास्तीति वचनादिति सरला । अथ नामकरणम् । तत्र गोभिलः । " जननाद्दशराचे व्युष्टे शतरात्र े वा संवत्सरे वा नामधेयकरणम्” । व्युष्ट गते । तथा च श्रुतिः । “ एकादशे द्वादशे वाहनि पिता नाम कुर्य्यात्” एकादश इति मुख्यकल्पः । समर्थस्य चेपायोगात् इति न्यायात् । अतएव भट्टभाष्ये श्रुतिः । “नश्खः समुपासीत की समर्थस्य वो वेदेति । एतञ्च प्रशस्ततरतमपरपरकालकर्मेतरपरम् । अथ यस्तत् करिष्यन् भवति पञ्चादग्नेरुदम. ग्रेषु दर्भेषु प्रागुपविशति । अथेति जन्म गृहाभ्यन्तरे अन्यथा चन्द्रदर्शनात् प्राक् तद्दहिर्गमनं स्यात् । य इत्यनेन पितुरभावेऽन्योऽप्यधिकारो। अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणत उदञ्चं कर्मकर्ते प्रयच्छति उदक्शरसमनुपृष्ठ पविक्रम्योत्तरत उपविशति उदगग्रेषु कुशेषु श्राच्छाद्य चाडीषदर्थे तेन मुखवजें छादयित्वा दक्षिणतः पत्य ु दक्षिणतः स्थित्वा उदञ्च मुत्तानम् अनुपृष्ठं कर्तुः पश्चिमदेशं परिक्रम्य गत्वा । अथ जुहोति प्राजापतये तिथये नच्चत्राय देवतायै" इति । तिथये नक्षत्राय कुमारस्येति शेषः । देवतायै तिथिमनयोरित्यर्थः । तथा च बह्वृचग्गृह्यम् । " तन्मध्ये जुहु - याद यस्मिन् जातः स्वात् इति” ॥ तिथयः प्रतिपदाद्या: तद्देवताः ब्रह्मत्वष्टृ विष्णुयमसोम कुमार मुनिव सुपिशाचधमंरुद्रवायुमन्मथयक्षपितरः । पौर्णमास्यां विश्वेदेवाः । एषां होमे विशेषमा छन्दोगपरिशिष्टम् । "नामधेये मुनिवसुपिशाचाबहुवत्सदा । याच पितरो देवा यष्टव्या तिथिदेवताः ॥ तेन मुन्धादयो बहुवचनान्ता होतव्या इति शेषाः एकवचनान्ता होतव्याः । नचत्राख्य विन्यादौनि । देवता ज्योतिषे प्रवि For Private And Personal Use Only ་

Loading...

Page Navigation
1 ... 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963