Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 930
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ संस्कारतखम् । पुनः। चन्द्रसूर्योपरागण तमाहुः समयं समम् । सत्यचिन्तामणो देवनः। “जाते पुवे पिता श्रुत्वा सचेलं मानमाचरेत्। ब्राह्मणेभ्यो यथाशक्ति दत्त्वा बालं विलोकयेत् । गर्गः । “श्रुत्वा बालस्य वै जन्म कृत्वा वेदोदिताः क्रियाः । अविनालं पश्येत्तं दत्वा कम फलान्वितम् ॥ पुनः बानमाहादिपुराणम्। “सूतके तु मुखं दृष्ट्वा जातस्य जनकस्ततः। कृत्वा सचेलं नानन्तु शरो भवति तत्क्षणात्। मोभिलः । “बौहियवो पेषयेत्तयैवाढता यथाशन क्रोशित सरत् पकधान्यं तदभाव हेमन्तिकं धान्यं यवालावे गोधमा: । तथा च छन्दोगपरिशिष्टम्। “यथोक्त वस्त्वसम्पत्तो पाच तदनुकारि यत् । यवानामिव गोधमा व्रीहिणामपि शालयः । उभयालाभे प्रत्येकम् । “यथा लाभोपपत्र वा रोप्येषु त विशेषतः ॥ इति याज्ञवल्कावचने पावे तदर्शनात् । अवाप्यशत्या तथा कल्पाते बटशङ्गा पेषणे या परिपाटौ तयावापि पेषयेत्। दक्षिणस्य पाणेराठेनोपकनिष्ठया चाङ्गल्याऽभि. संग कुमारस्य निखां निर्माटि श्यमाति। पिष्टौ बौद्धियवो दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां रहोत्वा कुमारस्थ रसनायां निदधाति इयमाति मबेण तथैव मेधाजननं सर्पिः प्राशये. स्नातरूपेण चादाय कुमारसुखे जुहोति मेधान्ते मित्रावरुणामित्येतय सदसस्पतिमिति च। तथैव दक्षिणस्तानामिकाङ्गुष्ठाभ्यां कृतेन जातरूपेण कावनेन तं ग्रहोत्या मेधाजनन इतम्। शिशोराखे संदधाति प्रत्येकमग्भ्यां जुहोतोयनेन मन्त्रस्य वाहान्तवं प्राशयेदित्यनेन मुखाधिकरण व कन्ततनाभिमिति ब्रूयात् स्तनच प्रतिधत्तेति उतानिषेधविधिरय नाभिशब्दो नाभिनिकटनाडोपरः स्तनपदं तत्क्षौरपरम पता आईमसमालम्भनमादशरात्रात् जातकर्मण उपरि पसंस्थः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963