Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 932
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ संस्कारतत्त्वम् । यमेत्यादि। पनाभिजितो भिनत्वात् अष्टविंशतिहोमे त नाभिजितो ग्रहणम् उत्तराषाढावेन अवणात्वेन च तदभिधानात्। तेन विरिञ्चिग्रहणम्। नक्षत्रहोमे छन्दोगपरि शिष्टम् । “पाग्नेया इंथ सर्पा हे विशाखा हे तथैव च । भाषाढ़ा हे धनिष्ठा हे अश्विन्या हे तथैव च। इन्हान्येतानि बहुववृक्षाणां जुहुयात् सदा ॥ इन्हदयं हिवच्छेषमवशिष्टान्यथैकवत्। कत्तिका हे विशाखा हे पाषाढ़ा धनिष्ठा हे एतानि हिकानि हिकानि भोमकत्तिकाभ्यः स्वाहा रोहिणीभ्यः स्वाहा इत्यादि बहुवचनयुक्तानि जुहुयात् शेषं इन्हदयं भाद्र. पदहयं फल्गुनौहयञ्च हिवचनयुक्त जुहुयात् शेषारयेकवचनयुक्तानि तद्देवता होमेऽपि विशेषः। “देवता अपि इयन्ते बहुवत् सपवस्त्रपः। देवाच पितरश्चैव हिवनाशिनी तथा ॥ देवा विश्वेदेवाः। गोभिलः । “तस्य च मुख्यान् प्राणान् स्मृशन् कोऽसि कतमोऽसि इत्येतन्मन्त्र जपात पाहस्मल मासं प्रविद्यासावित्वन्ते च मन्त्रस्य घोषवदाद्यन्तरन्तस्य दौर्धाभिनिष्ठानान्तकृतं नाम दध्यात्। कुमारस्य मुखभवान् वायन प्राणनिर्गमोपायभूतान् छिद्रविशेषसप्तमुखमक्षिणी नासिके कर्णाविति भाभिमुख्येन स्मृशन् काऽसौति मन्त्र जपत् आहस्पत्यं मासं प्रविशासावित्यत्रासाविति मन्त्रान्ते चासाविति च पदद्दयस्थाने सम्बोधनान्त नामोच्चारेयत्। कीदृशं कक. र्गादि पञ्चकटतौयादिवर्णान्यतमवर्णाद्यन्तरखं यरलवाद्यन्यतमवर्णमध्य दौर्घ हिमानम्। पाकारादि अभिनिष्टानो विसर्गः। एतदुभयान्यतरं यस्यान्त पर्थादसंबुद्धिप्रथमान्तप्रयोगः। अन्यविभक्तरसम्भवात् कृतं कदन्त यथा वलिध्वंसौ विश्वम्भर इत्यादि। तथा च गर्गः। “पादौ घोषवदक्षरान् यरलवान् मध्ये पुनः स्थापयेत् अन्त दौर्षविसर्जनीयसहित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963