Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 934
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२० संस्कारतत्त्वम् । तिथौ प्रातः सशिरस्क' कुमार स्वापयित्वा प्रातनं मध्याह्नादी अस्तमिते सूर्ये विगते रक्तिमावस्थे काले सन्ध्योपर मे अच्चलि कृतः बहुव्रीहावाहिताग्निगणपाठात् कृताष्मलिरुपतिष्ठते चन्द्राभिमुख जई स्तिष्ठेत् । अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणे उदयं पित्रे प्रयच्छति उदक्रिसम् उदञ्च मुत्तानमिति भट्टभाष्यम् । उत्तरां गच्छन्तमिति सरला । अनुपृष्ठ परिक्रम्योत्तरतः अवतिष्ठते पत्युः पृष्ठस्य पश्चादुपक्रम्य मा उत्तरस्यां तिष्ठेत् पश्चिमाभिमुखी अथ अपति यत्ते सुसौमे हृदयमिति यथायं न प्रमोयते पुत्रोजनित्रा अधौति उदव मात्र प्रदाय यथार्थं मातर्बुदग्गतायां पिता यत्त इत्यादि पुवोजनिवा अधोत्यन्तमन्तदयं जवा उत्तानमुत्तरां गच्छन्तमुदशिरसं कुमार मात्र दत्त्वा वामदेव्यगानान्तं कुर्य्यात् । कृत्य चिन्तामणिः । “स्वस्वविधानतोऽर्कशशिनोरव्यं दापयेत्” कति छन्दोगेतरपरः । चन्द्रार्घस्तु चोगेदार्थवसंभूतेत्यादि । तत्र हिश्राहमाह गोभिलः । " सर्वाण्येवान्वाहाय्वन्ति । एतदग्टह्योक्ते कर्मणि सर्वाण्येवान्वाहाय्र्यवन्ति । अन्वाहार्थं नान्दोमुखश्राड दक्षिणा च तदुभययुक्तानि । तथा च गृह्यान्तरम् । " यच्छ्राद' कर्मणामादौ या चान्ते दक्षिणा भवेत् । आमावास्यं द्वितीय यदन्वाहार्यं विदुर्बुधाः” । माट पूजानन्तरमा क्रियमाणत्वात् श्राहस्य प्रधानकर्मानन्तरमाजियमाणत्वादचिणायाः पिण्डपितृयज्ञानन्तरमाहियमाणत्वादमावास्याश्राह्नस्यान्वाहाय्र्यत्वम् । न च वृहत् पत्र क्षुद्र पशुख स्त्यर्थं परिविश्यतोः । “सूय्र्यन्दोः कर्मणौये त तयोः श्राई न विद्यते” । इति इन्दोग परिशिष्टाच्चान्द्रकर्मत्वेन श्रापदासः कल्पतरुप्रभृतिभिरुक्तो युक्त इति वाच्यम् । पूर्वार्थानवलोकनात् । अतएव वृक्ष इरेति पञ्चच इति प्रकृते द्विती For Private And Personal Use Only .

Loading...

Page Navigation
1 ... 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963