________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२०
संस्कारतत्त्वम् ।
तिथौ प्रातः सशिरस्क' कुमार स्वापयित्वा प्रातनं मध्याह्नादी अस्तमिते सूर्ये विगते रक्तिमावस्थे काले सन्ध्योपर मे अच्चलि कृतः बहुव्रीहावाहिताग्निगणपाठात् कृताष्मलिरुपतिष्ठते चन्द्राभिमुख जई स्तिष्ठेत् । अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणे उदयं पित्रे प्रयच्छति उदक्रिसम् उदञ्च मुत्तानमिति भट्टभाष्यम् । उत्तरां गच्छन्तमिति सरला । अनुपृष्ठ परिक्रम्योत्तरतः अवतिष्ठते पत्युः पृष्ठस्य पश्चादुपक्रम्य मा उत्तरस्यां तिष्ठेत् पश्चिमाभिमुखी अथ अपति यत्ते सुसौमे हृदयमिति यथायं न प्रमोयते पुत्रोजनित्रा अधौति उदव मात्र प्रदाय यथार्थं मातर्बुदग्गतायां पिता यत्त इत्यादि पुवोजनिवा अधोत्यन्तमन्तदयं जवा उत्तानमुत्तरां गच्छन्तमुदशिरसं कुमार मात्र दत्त्वा वामदेव्यगानान्तं कुर्य्यात् । कृत्य चिन्तामणिः । “स्वस्वविधानतोऽर्कशशिनोरव्यं दापयेत्”
कति छन्दोगेतरपरः । चन्द्रार्घस्तु चोगेदार्थवसंभूतेत्यादि । तत्र हिश्राहमाह गोभिलः । " सर्वाण्येवान्वाहाय्वन्ति । एतदग्टह्योक्ते कर्मणि सर्वाण्येवान्वाहाय्र्यवन्ति । अन्वाहार्थं नान्दोमुखश्राड दक्षिणा च तदुभययुक्तानि । तथा च गृह्यान्तरम् । " यच्छ्राद' कर्मणामादौ या चान्ते दक्षिणा भवेत् । आमावास्यं द्वितीय यदन्वाहार्यं विदुर्बुधाः” । माट पूजानन्तरमा क्रियमाणत्वात् श्राहस्य प्रधानकर्मानन्तरमाजियमाणत्वादचिणायाः पिण्डपितृयज्ञानन्तरमाहियमाणत्वादमावास्याश्राह्नस्यान्वाहाय्र्यत्वम् । न च वृहत् पत्र क्षुद्र पशुख स्त्यर्थं परिविश्यतोः । “सूय्र्यन्दोः कर्मणौये त तयोः श्राई न विद्यते” । इति इन्दोग परिशिष्टाच्चान्द्रकर्मत्वेन श्रापदासः कल्पतरुप्रभृतिभिरुक्तो युक्त इति वाच्यम् । पूर्वार्थानवलोकनात् । अतएव वृक्ष इरेति पञ्चच इति प्रकृते द्विती
For Private And Personal Use Only
.