Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
२२३ दधिमौषष्टौप्रतिपदर्जिते सिते" ॥ सिते शक्लपक्ष। दक्षः । *षष्ठाष्टमौपञ्चदशौ उभे पने चतुर्दशी। पत्र सविहितं पापं तैले मांसे भगे खुरे । अवणादित्यवानौचिवापुष्थाखिल चन्द्रभे। प्रादित्यरेवतौरस्तज्येष्ठामूले च चोड़कम् ॥ तुला. मेषसिंहकर्किश्चिकेतरलग्नके। पनापि तिथ्यादिविहवं विवर्जयेत्। “सूर्य दक्षिणमार्गगामिनि रौ असे निरंथे रवी शोणे शौतरुचौ महौजयमयोरि निशासध्ययोः । भुतोऽभ्यतातनौ नियुपसमयेऽलङ्कारयुक्त शिशौ क्षौराद्रोगभयं बदन्ति जवना मृत्यु तथान्ये जगुः ॥ भोजराजः । *उत्तरवन नि सवितरि चड़ाकरणं जगुः शभं जवनाः। चैत्रे मासि दिवाकरवारे शिखिसविधाने च ॥ रविवारतरत्र गर्गः । “जन्मवें जन्ममासे च युग्मे मासि च वत्सरे। न कुर्यात् प्रथमं क्षौरं विशेषाच्चैनपोषयोः ॥ ज्योतिषे । “कत्तिकास्वं रविं त्या ज्येष्ठे ज्येष्ठस्य कारयेत्। उत्सवानि च कार्याणि दिदिनानि च वर्जयेत् ॥ गोभिसः । "पुरस्ताकालाया उपलितेऽग्निरूपसमास्तिो भवतीति । व्यतार्थमेतत् । गोभिलः। तत्रैव तान्यु पकप्तानि भवन्ति । अत्र उपलिले देशे उपकप्तानि पग्निममोपे प्रासादितानि। तान्याह। एकविंशतिदर्भपिचल्यः उष्णोदकसौडम्बरः क्षुरः। प्रा. दर्शो वा क्षुरपाणि पित्र इति दक्षिणत: पिनत्यः पवित्राणि तानि सप्तसप्तकत्वा स्थानत्रये स्थाप्यानि। उष्णोदकं कंसमस्मिन् उष्णादककंमः । उडम्बरस्यायमोडम्बरस्तानमयः क्षुरः तदभावे प्रादर्शो दर्पणम् । दक्षिणतोऽम्नेरिति शेषः । आमा दमञ्च पूर्वस्मिन् पूर्वमिन्। गोभिलः। "प्रानडुडो गोमयः कषरस्थानौपाको वृथापाक इत्युत्तरतः" । पानहो हषजातः इधापको होमानुपयुक्तत्वात् संस्काररहितः। एतदुभयं प्राक्
For Private And Personal Use Only

Page Navigation
1 ... 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963