________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२६
संस्कारतत्त्वम् । मायुषं जमदग्नेरिति मूधानं कुमारस्य । एतयवाहता स्त्रियास्तषणों मन्त्रेण तु होमः । पाहता प्रक्रियया तूष्णोमनन्तरोता: मर्वे संस्कारा मन्बवर्ज भवति। "प्रमन्निका तु कार्येयं स्त्रीणामादशेषतः" इति मनुवचनात्। नूष्णोमता: क्रिया: स्त्रीणां विवाहस्तु समन्वकः” इति याज्ञवल्कावचनाच । होमस्तु मन्त्रेण तु शब्दश्चार्थे तेन हिवाश्च मस्त्रवदेव भवतौत्यर्थः। गोभिलः । “उदगग्नेसमध्य कुशलो कारयन्ति यथा गोलकुलकरसम्" उदक उत्तरतः उसप्य मत्वा कुमार कुशलोकारयन्ति नापितहस्तेन मुण्डयन्ति यथा गोत्रकुमा. चारस्तथा। राजमार्तण्डः । “प्राचीमुखः सौम्य मुखोऽपि भूत्वा कुर्य्याबरः क्षौरमनुत्बाट स्थ: । वृवगर्गः। "केशवमानर्तपुरं पाटलिपुत्रं पुरोमहिच्छत्राम् । दितिमदितिञ्च स्मरता क्षौरविधौ भवति कल्याणम्" । “गोमिल: । पानडुहे गोमवे केशान् कृत्वा अरखे गत्वा निखनकि । अषगोमये सर्वान् केशान् अवस्थाप्यारस्य नौला निखनन्ति बहुवचनादनियता कर्तकलं स्तम्बे हैके निदधाति। ह इति निपातः । एके आचायाः ब्रौहियवादिस्त म्बे निदधाति तान् केशान् प्रक्षिपन्तीत्यर्थः । यथार्थ गौदक्षिणा। यथार्थमुदीच्यं व्यस्तसमस्तमहाव्या हृतिहोमादि वामदेव्यगानान्तं कर्म समापयेत् दक्षिणा देया प्रधान कर्मणामित्यर्थः । .
अथोपनयनम्। अत्र गोभिन्लः । “गर्भाष्टमेषु ब्राह्मणामुपनयेत्। गर्भकादशेषु क्षत्रियं गर्महादशेषु वैश्यम् । प्रा. षोड़शादनामा स्यानतीतः कालो भवति पाद्वाविंशात् क्षवि. यस्य आचतुर्विशाहेश्यस्य अत ऊर्छ पतितसावित्रीका भवन्ति। नैतानुपनयेयुर्नाध्यापयेयुर्न एभिर्विवाइयेयुः”। गर्भवर्षमष्टमं शेषां वर्षाणां तानि वर्षाणि गर्भाष्यमानि तेषु गर्भाष्ट्रमेषु वन
For Private And Personal Use Only