________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८१४
संस्कारतत्वम् । दिपदानि तु व्यावतीनां पिजलौनाच पृथग्विनियोगार्थम् । पिनलौपवितम्। तथा च छन्दोगपरिशिष्टस् । “अनन्तगर्भिणं सायं कौशं हिदलमेव च । प्रादेशमान विजेयं पवित्र यत्र कुत्रचित्। एतदेव हि पिचल्या लक्षणं समुदाहृतम् । गोभिलः। - अथ वोरतरेण येनादितेरित्य तया"। बोर. स्तरन्त्यनेन युद्धमिति वौरतरः शरः। तथा च छन्दोगपरिशिष्टम्। "खाविच्छलाका शललो तथा वौरतरः शरः। तिलतण्डुलसम्पाकः कषरः मोऽभिधीयते ॥ ततः परेण येना. हितैरिति मन्त्रेण सौमन्तमू नयति इति पूर्वसूत्रादनुवर्तते । अथ पूर्णेन सूत्र चावण वाकाहमित्येतय । चानटाः । लेन सूत्रपूर्णेन वाकाहमिति मन्त्रेण सौमन्तमूई नयतीति शेषः त्रिःखेतया शलल्या यास्तेवाके सुमतय इति स्थानवितये शक्लन शे जाजन्तु कण्टकेन यास्ते इति मन्त्रेण सौमतमूई नयतौति शेषः। वषरस्थालोपाक उत्तरतस्तमवेक्षयेत् । कपर उक्र: खालीपाकवरः स उपरिदत्ततस्तं वध्वाः प्रदर्शन येत् स्थानौपाकपदं चरस्थाल्यां कषरस्य थपनार्थ मनुष्यार्थत्वात् हिःप्रक्षालनम्। ततश्च य: कश्चिन्महानसे अपयित्वा स्थापयेत्। किम्पश्य सौत्यु का प्रजामिति वाचयेत् किं पश्य. नौति पनिरुत्वा प्रजामित्यादिमन्च गर्मिणों वाच येत् । तमा वेक्षित वषरम् । वौरसूर्जवसूर्जीवपनौति ब्राह्मण्यो मङ्गल्यादि. भिर्वाग्भिरूपामोरन्। वौरान् विक्रान्तान् पुत्रान् सूत इति बोरसूरत्व भवेति वाक्य शेषः। प्रतिपदं स्यात् जीवतो दौर्धायुषः पुत्रान् सूत इति जीवसू: जौवत: पनौ जीवपत्नौ अवि. धवेत्यर्थः। एवं प्रकाराभिर्वाग्मिरनुनयेयुः। ततश्च महा. व्याहृतिभिहु वा पौडुम्बरफलस्तवकं कण्ठं वध्वा प्रजामिति वाचयेदित्यन्तं तन्वं कृत्वा व्याहृतिभिर्जमादितन्त्र समाफ येत्। ततो ब्राह्मण्य उपासोरन् ।
For Private And Personal Use Only