________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्वम् । अथ गोयन्तौडोमः। प्रथानन्तरं शोषन्ती शूलापनाम पासप्रसवा चावा होमः शोप्यन्तोमः कर्तव्य इति अषः। सुप्रसव प्रतिष्ठते वसो परिस्तोयाग्निमावाद्या. हुतीर्जुहोति या तिरपौत्येतया। विपश्चित् पुच्छमभवत् इति वस्तिोनिहार वस्तौ स्थित गर्ने प्रतीत्युपसर्गः । पारस्वोर्थाग्निमिति समिर पुनर्वचनं परिसंख्यामार्थं परिसरणमात्रमेव न तु ब्रह्मोपवेशनाद्यपौति। ततश्च क्षिप्रहोमः परितरणाज्यसंस्काराबकवाधिको पल्यत्वात् कालस्य । था तिचीत्थाम्या जुहोति । पुमानजं जनयिथते प्रसौ नमित्येतस्मिन् सर्धमानि देवदत्तशर्मा नाम स्वाहा इत्येवम्।
अध जातकी। गोभिलः। “यदाम्मै कुमार जातमाचक्षौरन् पथ ब्रूयात् काचत नाभिकन्तनेन स्तनप्रतिधानेन चेति । अ पिने पुत्र नातं कथयेयुः शिष्यादयः । नाभिकन्तनेन स्तनप्रतिधानेन काइत इति पिता ब्रूयात् । नाभिछेदनमाला स्तनपानप्रतिषेधेन च बालकं प्रतिपालयत । तत: पिता परिस्तिवस्त्रसहितः मायात्। “जाते पुत्रे पितुः घानं सचेल न्तु विधीयते”। इति संवर्तात्। ततः पुत्रजन्मनिमित्तं हरियाई तन्त्रेण कुर्यात्। “नैमित्तिकमथो वक्ष्ये श्राहमभ्युदयार्थकम्। पुवनन्मनि तत्कायें जातकर्मसमं नरैः ॥ इति मार्कण्डेयपुराणात्। “सौमन्तोनयने चैव पुत्रादिमुखदर्शने। नान्दोमुखं पिटगणं पूजयेत् प्रयतो रहो" ॥ इति विष्णुपुराणवचनाच। साङ्गबाइकरणागतो अनोत्सर्गमात्र कर्तव्यम्। मिताक्षरायां पितामहः । "अशोचे तु समुत्पत्रे पुषजन्म यदा भवेत्। कर्तुस्तात्कालिको शद्धिरशः पुनरेव सः ॥ तात्कालिको पुत्रजन्मनिमित्तकालिको। दानदर्पणे वराहपुराणं "यावत्कालं सुते जाते न नाड़ी विद्यते
For Private And Personal Use Only