________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संखारतखम्। मासानां तुल्यवरिकरूपः किन्त पूर्वपूर्वकास: प्रशप्तः समर्थस्य क्षेपायोगादिति न्यायात् । ततो नवमासादौ प्रायश्चित्तं छत्वैवं कर्तबम् । प्रथमगर्भ इत्युपादानात्। यदि कश्चिदबत एतस्मिन् संस्कार गर्भनाशे पुनर्गोत्पत्ती पयं कालमियमो न किन्तु गर्भस्पन्दने सोमन्तोनयनं यावत्र बालप्रसवः इति शङ्कलिखितीतकालो ग्राधः। वृहद्राजमार्तण्डे । "यानार्थकतसौमन्ता प्रसूते च कथञ्चन। अङ्के निधाय तं बालं पुनः संस्कारमहति। षष्ठे मासेऽष्टमेऽहोज्यकुजदिनकतां मन्दे सभद्रे तिची मैत्रे मूले मगाङ्के करपिटपवने पोणविवियुग्म। पुष्याम्खादित्यरौद्रे युवतिहरिभषे हचिके वापि लग्ने चन्द्रे तारानुकूले शुभमपि नियतं स्थाश्च सौमन्तकर्म। मृगाजरहिते लग्ने नवांश पुंग्रहस्य च । केचिहदन्ति सौमन्तं तथा रितरे तिथौ”। गोभिलः। “प्रातः सशिर• स्कानुतोदगयेषु दर्भेषु प्राथुपविशति उतार्थमेतत्। पश्चात् पतिरवस्खाय युगमतमोडम्बरं शलाटुप्रथमावनाति पयमूर्नाबतो वृक्ष इति । अग्नेः पचात् पतिः स्थित्वा युगानि फलानि यंलिन् शलाटुप्रथे नौलस्तवके सयुगमान् मतुवन्तम् । तथा च महनारायणकृतं छन्दोगपरिशिष्टम्। “शताटु नोलमित्युत प्रथस्तवक उच्यते। कपुष्णिकाभित: केशा मूहि पश्चात् कपुष्णिकः ॥ इति एतहचनं नारायणोपाध्यायेन कृतम् । उडुम्बरभवमौडम्बरम्। पयमूर्जावतो वृक्ष इति मन्त्रेण भार्यायाः कण्ठे बध्नाति। पथ सौमन्तमू नयति भूरिति दर्भपिचलौभिरेव प्रथमं भुव इति हितौयं स्वरिति तौयम् । पथानन्तरं यत्र सिन्दूरं स्त्रौ ददाति तं सौमन्तं ललाटोह नयति भूरिति मन्त्रेण दर्भपिश्चलोभिस्तिभिः एकवारकरसाद यावन्त्युबयनानि तावतीभिरेव तिमभिरित्यर्थः। प्रथमा
For Private And Personal Use Only