________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६१२
संस्कारतत्त्वम् । अथ यथार्थम् अनन्तरं दक्षिणायुदौयं कर्म कुर्यात् । पुंसवनकर्माधानकर्तुरसबिधानेऽन्येनापि कर्तव्यम्। “अष्टौ संस्कारकर्माणि गर्भाधानमिव स्वयम्। पिता कुर्यात्तदन्यो बा तथ्याभावेऽपि तत्क्रमात् ॥ इति स्मृतेः। भुजवले। "सुफलच्च करे कृत्वा स्थिरे तत्रासने तथा। ग्रह्योदितेन होमञ्च शान्तिश्चैव च कारयेत् ॥ सूत्रेण संग्रथ्य जीवं जातीच्च विद्रुमम् । गुवाकं रजतं हेम दद्यात् स्तनतटान्तरे । ततः प्रभूति नदौतौरं देवखातोदकं त्यजेत्। सध्याटर्न लरोर्मूलं तथा देवरहं त्यजेत् ॥
अथ सौमन्तोनयनम्। यदि पुंसवनं न कृतं तदा तस्मिवेष दिने प्रायश्चित्तात्मकमहाव्याहृति होम कला पुंसवनं कत्वा सौमन्त नयनं कार्यम्। तथा च नारदः । “येषान्तु न कताः पूर्व संस्कारविधयः क्रमात्। कर्तव्या वाढभिस्तेषां पैटकादेव तहनात् ॥ अविद्यमाने पिवाथै स्वांथादुत्व वा पुनः। पवश्व कार्याः संस्कारा भाटभिः पूर्वसंस्कृतैः” । क्रमात् भ्रातृणां संस्काराणाञ्च पौर्वापौर्यक्रमात् भ्राटक्रमस्तु सोदरविषयः । विवाहे तथा दर्शनात । छन्दोगपरिशिष्टम् । "देवतानां विपर्यासे जुहोतिषु कथं भवेत्। सर्व प्रायश्चित्तं कृत्वा क्रमेण जुहुयात् पुन: ॥ संस्कारा पतिपत्थेरन् खकालाच कथञ्चन। हुवेतदेव कुर्वीत ये तूपनयनादधः" । एतदित्यनेन सर्व प्रायश्चित्तमनुकष्ट तश्च प्रागेब विकृतम् । उभयकरणे तन्त्रेणैव मातृकापूजादि। *गणशः क्रियमाणे तु मारभ्यः पूजनं सक्कत्। सक्कदेव भवेत् श्राइमादौ न पृथगादिषु ॥ इति छन्दोगपरिशिष्टात् । गोभिलः। अथ सोमन्तकरणं प्रथमे गर्भ चतुर्थे मासि षष्ठेऽष्टमे वा। अथ पुंसवना. सत्तरं सौमन्तः केशरचनाविशेषः। वाशब्दे क्यान चतुर्थादि.
For Private And Personal Use Only