Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६०
संस्कारतत्त्वम् ।
त्वप्राप्तौ विवाहे पुण्ये नक्षत्रे इति पुनर्विधानमितरापेचया नक्षत्रस्य प्राधान्य द्योतनार्थम् । अत्र च विवाहात् पूर्व जातिकर्त्तृकस मन्त्रक कन्याभिषेकरूपस्य ज्ञातिको भट्ट भाष्येण काम्यत्वाभिधानेन इदानों तथा नाचरणत् तत्प्रमाणं न लिखितम् । कल्पतरुरत्नाकरयोगृह्य परिशिष्टम् । “कन्यां वरयमाणानामेष धर्मों विधीयते । प्रत्यखा बरयन्ति प्रति गृह्णन्ति प्राङ्म ुखाः” ॥ वरयन्ति गोत्रप्रवराभिधानपूर्वकं ददति प्रतिग्टहृन्तोति श्रवणात् । श्रतएव " सर्वत्र प्राखो दाता गृहोता च उदम ुखः । एष एव विधिर्दाने विवाहे च व्यतिक्रमः " ॥ इति प्रत्यक्ष खः सम्प्रदाता प्रतिग्रहौता प्राङ्म ुखः । तथा च "प्राङ्म ुखायाभिरूपाय वराय शुचिसन्निधौ । दद्यात् प्रत्यङ्म ुखः कन्यां क्षणे लक्षणसंयुते ॥ इति वचनाच्च । भवदेवtय सम्बन्धविबे के प्रवराभिधानमाह भविष्यपुराणम् । " तुला पुरुषदाने च तथैव हाटकाचले । कन्यादाने तथोत्सर्गे कीर्त्तयेत् प्रवरादिकम् ॥ हरिशर्मधृतम् आश्वलायनगृहापरिशिष्टम् । “शिवदत्तप्रपौत्री ब्रह्मदत्तपौत्री बिष्णदत्तपुत्रो यज्ञदत्ता कन्या शिवमित्रप्रपौवाय राममित्रपौत्राय विष्णुमित्रपुत्राय रुद्रमित्राय तुभ्यं सम्प्रदत्तेति" । सम्प्रदत्ता इत्यव दृष्टार्थत्वात् पुंवचसां तप्रत्ययार्था विवचितत्वेन सम्प्रददे इत्येवप्रयोगः । तथा च व्यासः । “ नामगोत्रे समुच्चार्य प्रदद्यात् श्रयान्वितः । परितुष्टेन भावेन तुभ्यं सम्प्रददे इति” स्वगामिफले तुभ्यं सम्प्रददे इति परगामिफले तु श्रहमस्मै ददानीति एवमाभाष्य दौयते इति छन्दोगपरिशिष्टदर्शनात् ददानीति वाच्यम् उभयपदिदाधातोः फलवत् कर्त्तर्य्यात्मनेपदम् अफलवत् कर्त्तरि परस्मैपदमिति पाणिनिश्रुतेः । अतएव श्रात्मनेपदपरस्मैपदयोरात्मनेपरी इति समाख्या
For Private And Personal Use Only
9

Page Navigation
1 ... 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963