Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्खारतत्वम् ।
६११ पिसप्तभिर्यवोसैर्वा परिक्रीय उत्थापयेत्। यद्यसि सौमौ सोमाय वाव परिक्रौणामि यद्यसि वारुणी वारुणाय स्वावले परिक्रोणामि यद्यसि वसुभ्यः वसभ्यस्त्वापरिक्रोणामि यद्यसि रुद्रेभ्यो नट्रेन्यस्त्वापरिक्रोणामि यद्यसि प्रादित्येभ्य आदित्येभ्यस्वापरिक्रोणामियसिमराजयो महास्वापरिक्रोमामि यद्यसि विश्वेभ्यो देवेभ्यस्त्वापरिक्रोणामि पोषधयः सुमनसो भूत्वा पस्यां वौयं समाधत्त इयं कर्म करोथतीत्युत्थाप्य तृणैः परि. धायाहत्य वैहायसी निदधात् । वटत्तरीः पूर्वस्यां दिणि शक्कामुकुलितनवः । “लतानः पशवो यूढ़ः शङ्गेति परिकौवं ते । पतिव्रता व्रतवतौ ब्रह्मवन्धस्तथाश्रुतः" इत्युक्तोः। प्रशुतो वेदहौन: तां फलयुगलयुतामम्बानां कमिभिरव्याप्तां विरावृत्तः सप्तभिर्यवैर्मासैर्वा बिराढत्तै: क्रौत्वा रहीयात् । क्रय वक्षस्वामिनो न इक्षात् तेन वृक्षस्वामिने यवा माषा वा देयाः यवसोबादि सप्तभिमन्वैः। प्रतिमन्त्रञ्च गुड़कत्रयं दद्यात् । पोषधय पति मन्त्रेणोत्थाप्य च होवेष्टयिल्ला पानीयाकामयां निदध्यात्। दृशदं प्रक्षास्य ब्रह्मचारीव्रतवती वा ब्रनबन्धुः कुमारी वा अप्रत्याइरन्तौ पिनष्टि दृशदं शिलां पेषणार्थत्वेन सपुवां कुमारौ पढ़ा व्रतवती पतिव्रता अप्रत्याहरन्ती नियंकयुवकेण पेषणमकुर्वतो किन्तुछिनपुत्रकेण पुनः पुनः पेषणं कुर्वतो प्रात: सशिरस्कालता उदगग्रेषु कुशेषु प्राक्शिराः संविशति शेते शेषं सुगमम्। पश्चात् पतिरवस्थाय दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठयाऽल्या । अभिसंग्रह दक्षिणनासिकाग्रेण तस्या नयेत्। पुमानम्लिः पुमानिन्द्र इत्येतया। पचाहध्वाः पश्चिमदिशि उपकनिष्ठयानामिकया तेनाङ्गुष्ठानामिकाभ्याम्। पिष्टां शुजां वस्त्रवहां रहौवा निष्पौड्य दक्षियनासारन्ध क्षिपेत् पुमानग्निरिति मन्त्रेण ।
For Private And Personal Use Only

Page Navigation
1 ... 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963