Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 910
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८६ संस्कारतत्त्वम् । पाणिग्रहणं करिष्यतीत्यर्थः। अथ तदारम्भदिने क्षारोहर्तना. नन्तरम् अविधवाहतमङ्गलोदकैः सा माता भवति तथा पाह. तेन वसनेन पतिः परिदध्यात् या प्रवन्तनित्येतयर्चा। पाहत. खरूपमाह। “ईषद्धोतं नवं शुभ्नं सदशं यत्र धारितम् । प्राइतं तहिमानीयात् सर्वकर्मसु पावनम्"। ईषत् सूक्ष्मम् । न धारितं न परिहितम् एवंभूतेन वस्त्रेण या प्रवन्तदिति मन्त्रेण परिधत्खेति श्रुतेः परिदध्यादित्यन्त तनिजर्थः। तेन परिधापयेदित्यर्थः। एवञ्च परिधापनानुरोधेन वध्वा उस्थितत्वं प्रतीयते। प्रतएव कटवहिषोमध्ये प्रापणानन्तरं वर. दक्षिणे उपविशतीत्युक्तम् । एतदधरौयवस्त्रपरिधापने उत्तरव प्राकृतमित्यनेनोत्तरौयलाभात् स्त्रीपरिधाने शक्तमित्यविवक्षितम्। “धारयेदथ रक्तानि नारी चेत् पतिसंयुता। विधवा च न रक्तानि कुमारी शलवाससौ" इति मस्यपुराणात्। परिधामप्रकारमाहतुः शङ्कलिखितौ। “न नाभिं दर्शयेत् कुलवधूरागुल्फाभ्यां व्यासः परिदध्यात् न स्तनो विवृतौ कुर्यात्" इति। वासो विन्यासविशेषस्तु तत्तद्देशाचारादवगन्तव्यः । रत्नाकरोऽप्य वम् । गोभिल: । “परिधत्तधत्तवासमेति प्रावृतां यज्ञोपवीतिनीम् अभ्युदानयन् जपेत् सोमोऽददगन्धर्वायेति” । प्रावृतां यज्ञोपवीतिनी यज्ञोपवीतवत् कृतोत्तरीयपरिधानात। तथोक्तं विद्याकरवाजपेयिकृतवचनेन यथा स्मृतिः । “यथा यज्ञोपवीतच धार्यते च हिजोत्तमैः । तथा सन्धार्यते यत्नादुत्तराच्छादनं शुभम्” । न तु यज्ञोपवौतिनौमित्यनेन स्त्रीणामपि कर्माङ्गत्वेन यज्ञो. पवीतधारणमिति हरिशर्मोक्तं युक्तम् । स्त्रीणां यज्ञोपवौतधारणानुपपत्तेः सरलाभभाष्ययोरप्येवम्। ततो वध. दक्षिणप्रवणं स्मृशेत्। "क्षुते निष्ठौविते वान्ते परिधानेऽशु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963