Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८००
संस्कारतत्त्वम् ।
पादेन गत्वा तद्देशे वामपादेन न गच्छेत् । एवं षट्सु स्थानेषु नयेजामाता । एतदनन्तरं सखा सप्तपदौत्यनेन प्रार्थनं भवदेवभट्टोक्त गुणविष्णुनापि लिखितो मन्त्रो व्याख्यातथ ईक्षकान् प्रति मन्त्रयते सुमङ्गलौरियं वधूरिति विवाहं द्रष्टुमागतान् सुमङ्गलौरिति मन्त्रेण जामाता प्रार्थयेत् । अपरे - णाग्निमौदकोऽनुव्रज्य पाणिग्राहं मूई देशेऽवसिञ्चति तथेतरां समज्जन्तु इत्येतयर्था । चौदको गृहीतोदककुम्भः पूर्वस्थापितः सोऽग्नेः प्रादक्षिण्य ेन पश्चादागत्य समज्जयन्त्व तथा ऋचा मन्त्रलिङ्गाद्दरेण जप्यमानया मन्त्रान्ते कर्मादिसनिपात इति न्यायात् मन्त्रान्तरमभिषिञ्चेत् तथा तेनैव प्रकारेण भेदोपादानेन इतरां वरेतरां वधूं पृथगभिषिञ्चेत् इतरयासमस्याभिधानं स्यात्। तथाच गृह्यसूत्रम् । भेदे मन्त्रावृत्तिरसत्रिपातत्वात् एवमेव भट्टभाष्यम् । एतेन करणमन्वत्वात् कुम्भधारिणोऽयं पाठ्यः न सिच्यमानस्य नाविति तु युवयोरित्यर्थे छान्दसो व्यतयः इति सरलोक्तं मन्त्रलिङ्गाहर एवाभिषिञ्चतीति वौरेश्वरोक्तञ्च नोपादेयं व्यवहारविरोधात् । अवसिक्तायाः सव्येन पाणिनाज्ञ्जलिमुपोदग्टह्य दक्षिणेन पाणिना दक्षिणं पाणिं साङ्गुष्ठमुत्तानं गृहीत्वा एताः षट्पाणिग्रहणीया जपति गृम्भ्रामित इति । कन्यावसेचनस्य प्राक् प्राप्तत्वेनावसिक्ताया इति पुनरुपादानम् अवमेचनस्थानस्थाया एव हस्तग्रहणार्थम् । उपउद्गृा उपसा - मौप्य तेन मणिबन्धसमौपे ग्रहणमर्थाद्दामेन उत्तरतः साङ्गुष्ठदक्षिणस्य दचिणेन ग्रहणाभिधानात् । उद्ग्टह्याञ्जलिसका शाहचिणपाणिं विच्छिद्य वध्वा उत्तानं साङ्गुष्ठं दक्षिणं पाणिं दक्षिणेन पाणिना ग्टहीत्वा गृम्नामि ते इत्यादि षडृचः पतिः र्जपति । साङ्गष्ठमित्यनेन तर्जन्यादीनां ग्रहणम् उत्तानमित्यनेन करस्य पृष्ठग्रहणं प्रतीयते । समाप्तासुद्दहन्ति प्रागुदौच्चां
For Private And Personal Use Only

Page Navigation
1 ... 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963