Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 919
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । सिखितं मयापि प्रयोगेन लिखनीयमिति। भुतोष्टिं वध्वै प्रदाय यथार्थ गौर्दक्षिणा इति पतिः परिजपितमन्न मयं किधि का उच्छिष्टसुश्चरितं वध्वे जायायै प्रदाय दत्ता हत्यर्थमन्यदपि भुनाचम्य यथार्थं वामदेव्यगानान्तं कृत्वा गौर्दक्षिणा ब्राह्मणे देया। यद्यशक्तोः कुलाचाराहा तहिन एव तिहोमादिचतुर्थी होमान्त कर्म क्रियते तदाऽभिमन्वितं कदलादिकं स्वमात्राय बधमाघ्रापयेत् ततो वामदेव्यगानान्तं कुर्यात्। अथ यानारोहणादि। तत्र गोभिलः। *यानमारोहन्यां शाल्मलिमित्येतामचं जपेत्” प्रकृतत्वात् पाणिग्राहको जपेत् एतामित्यवाथमिति चेव यथा प्राप्तविश्वादियानेऽप्येतामेवभूतामेव जपेत् । नासमवेतार्थपदस्य लोपमूहनं वा कुया. दिति। अध्वनि चतुष्पथान् प्रतिमन्वयेत् नदौश्च विषमाणि च महाक्षान् श्मशानञ्च माविदन् परिपन्थिनः" इति मार्ग गच्छंचतुष्पथानुद्दिश्य भाषेत विषमाण्युञ्चनौचत्वेन चौरव्याघ्रादिभयाहा विषमाणि अक्षभङ्गेऽनडुहिमोक्षे यानविप Uसे यत्रागतं पूर्व तत् त्यत्वाऽन्यत्र याने वा अन्यासु चौरध्याघ्रोपद्रव कतापत्सु यमेवाग्नि नयन्ति तमिन्धनेनादिना संधुक्ष्य भूरादिभिराज्येन हुत्वाऽन्यदक्षादिकं योजयित्वा यत्सते. चिदतिश्रिय इत्यूचा भाज्येनाभ्युक्षयेत् वामदेव्यं गौत्वारोहेत् । पाणिग्राहको वामदेव्य गौवा यानं बधमारोपयेदिति । पक्षभङ्गादिनिमित्तहोमस्य इदानीं तथाचाराभावात् भवदेवभट्टे न लिखितं मयापि प्रयोगन लेख्यं प्राप्तेषु वामदेव्यं वरः वध्वाः पतिः ग्रहं प्रथमप्राप्तौ वामदेव्य गोत्वा प्रवेशयेत् । गृहङ्गतां पतिपुत्रशोलसम्पदा ब्राह्मण्यो वरोऽप्यानडुहे चर्मणि उपवेशयन्तीह गावः प्रजायध्वमिति। शोलमाचारः सम्पत्रा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963