________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८८६
संस्कारतत्त्वम् । पाणिग्रहणं करिष्यतीत्यर्थः। अथ तदारम्भदिने क्षारोहर्तना. नन्तरम् अविधवाहतमङ्गलोदकैः सा माता भवति तथा पाह. तेन वसनेन पतिः परिदध्यात् या प्रवन्तनित्येतयर्चा। पाहत. खरूपमाह। “ईषद्धोतं नवं शुभ्नं सदशं यत्र धारितम् । प्राइतं तहिमानीयात् सर्वकर्मसु पावनम्"। ईषत् सूक्ष्मम् । न धारितं न परिहितम् एवंभूतेन वस्त्रेण या प्रवन्तदिति मन्त्रेण परिधत्खेति श्रुतेः परिदध्यादित्यन्त तनिजर्थः। तेन परिधापयेदित्यर्थः। एवञ्च परिधापनानुरोधेन वध्वा उस्थितत्वं प्रतीयते। प्रतएव कटवहिषोमध्ये प्रापणानन्तरं वर. दक्षिणे उपविशतीत्युक्तम् । एतदधरौयवस्त्रपरिधापने उत्तरव प्राकृतमित्यनेनोत्तरौयलाभात् स्त्रीपरिधाने शक्तमित्यविवक्षितम्। “धारयेदथ रक्तानि नारी चेत् पतिसंयुता। विधवा च न रक्तानि कुमारी शलवाससौ" इति मस्यपुराणात्। परिधामप्रकारमाहतुः शङ्कलिखितौ। “न नाभिं दर्शयेत् कुलवधूरागुल्फाभ्यां व्यासः परिदध्यात् न स्तनो विवृतौ कुर्यात्" इति। वासो विन्यासविशेषस्तु तत्तद्देशाचारादवगन्तव्यः । रत्नाकरोऽप्य वम् । गोभिल: । “परिधत्तधत्तवासमेति प्रावृतां यज्ञोपवीतिनीम् अभ्युदानयन् जपेत् सोमोऽददगन्धर्वायेति” । प्रावृतां यज्ञोपवीतिनी यज्ञोपवीतवत् कृतोत्तरीयपरिधानात। तथोक्तं विद्याकरवाजपेयिकृतवचनेन यथा स्मृतिः । “यथा यज्ञोपवीतच धार्यते च हिजोत्तमैः । तथा सन्धार्यते यत्नादुत्तराच्छादनं शुभम्” । न तु यज्ञोपवौतिनौमित्यनेन स्त्रीणामपि कर्माङ्गत्वेन यज्ञो. पवीतधारणमिति हरिशर्मोक्तं युक्तम् । स्त्रीणां यज्ञोपवौतधारणानुपपत्तेः सरलाभभाष्ययोरप्येवम्। ततो वध. दक्षिणप्रवणं स्मृशेत्। "क्षुते निष्ठौविते वान्ते परिधानेऽशु
For Private And Personal Use Only