Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८८४
संस्कारतत्त्वम् । स्वातीविशाखके उत्तरा श्रवणा पौष्ण पृष्ठनाड़ी व्यवस्थिता । प्राङ्नाच्या विध्यते भर्त्ता मध्यनायोभयं तथा । पृष्ठनाड़ोव्यधे कन्या म्रियते नात्र संशयः । प्रनष्टं जन्मभं यस्य तस्य नामर्श्वतो वदेत् । द्दयोर्जन्मभयोर्वेधे न कर्त्तव्यं कदाचन । एकराश्यादियोगे तु नाड़ौदोषो न विद्यते ॥ तद्यथा । "एकराशी च दम्पत्योः शुभं स्यात् समसप्तके । चतुर्थे दशमे चैव बतौयैकादशे तथा" || अन्यज्ज्योतिस्तत्त्वेऽनुसन्धेयम् । अत्र च । "पितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु । पिण्डानोइहनात्तेषां तदभावेऽपि तत्क्रमात् " ॥ इति छन्दोगपरिशिष्टात् । "कन्यापुत्र विवाहेषु प्रवेशे नववेश्मनः । नामकर्मणि वालानां चूड़ाकर्मादिके तथा । सौमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दोमुखं पितृगणं पूजयेत् प्रयतो गृहौ” इति विष्णुपुराणाच्च । कन्यापुत्रविवाहे पिता नान्दीमुखं कुर्य्यात् पितुदेशान्तरस्थत्वादित्ये अन्धेनापि प्रतिनिधिना नान्दोमुख श्राह कत्तंव्यम् । तदभावे पितुर्नाशे पातित्यादिना श्रादानधिकारित्वे वा तत्क्रमात् तस्य संस्कार्य्यस्य क्रमात् तेन स्वयं तदन्यो वा तत्पितृभ्यस्तन्मातामहेभ्यश्च श्राद्धं कुर्य्यात् । एतत् प्रपञ्चितं श्राद्यतत्त्वोद्दाहतत्त्वयोः । विष्णुः । " व्रतयज्ञविवाहेषु श्रव होमेऽर्चने जपे । श्रारब्ध सूतकं न स्यादनारब्धे तु सूतकम्। आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः । नान्दीश्राह विवाहादौ श्राड पाकपरिष्क्रिया" | व्रतममावास्यादि आदिपदात् सायंप्रातर्होमपरिग्रहः । " प्रवृत्तं मलमासात् प्राक् यत् की न समापितम् । आगते मलमासेऽपि तत् समाप्यं न संशयः" इति काठकग्टह्यपरिशिष्टम् । आरब्धविवाहादिकं मलमासेऽपि कार्यम् अनारब्ध न काय्र्यम् । “अधिमास के विवाहं यात्रां चूड़ां तथोपनयनादि । न कुर्य्यात्र
For Private And Personal Use Only

Page Navigation
1 ... 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963