________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८८४
संस्कारतत्त्वम् । स्वातीविशाखके उत्तरा श्रवणा पौष्ण पृष्ठनाड़ी व्यवस्थिता । प्राङ्नाच्या विध्यते भर्त्ता मध्यनायोभयं तथा । पृष्ठनाड़ोव्यधे कन्या म्रियते नात्र संशयः । प्रनष्टं जन्मभं यस्य तस्य नामर्श्वतो वदेत् । द्दयोर्जन्मभयोर्वेधे न कर्त्तव्यं कदाचन । एकराश्यादियोगे तु नाड़ौदोषो न विद्यते ॥ तद्यथा । "एकराशी च दम्पत्योः शुभं स्यात् समसप्तके । चतुर्थे दशमे चैव बतौयैकादशे तथा" || अन्यज्ज्योतिस्तत्त्वेऽनुसन्धेयम् । अत्र च । "पितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु । पिण्डानोइहनात्तेषां तदभावेऽपि तत्क्रमात् " ॥ इति छन्दोगपरिशिष्टात् । "कन्यापुत्र विवाहेषु प्रवेशे नववेश्मनः । नामकर्मणि वालानां चूड़ाकर्मादिके तथा । सौमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दोमुखं पितृगणं पूजयेत् प्रयतो गृहौ” इति विष्णुपुराणाच्च । कन्यापुत्रविवाहे पिता नान्दीमुखं कुर्य्यात् पितुदेशान्तरस्थत्वादित्ये अन्धेनापि प्रतिनिधिना नान्दोमुख श्राह कत्तंव्यम् । तदभावे पितुर्नाशे पातित्यादिना श्रादानधिकारित्वे वा तत्क्रमात् तस्य संस्कार्य्यस्य क्रमात् तेन स्वयं तदन्यो वा तत्पितृभ्यस्तन्मातामहेभ्यश्च श्राद्धं कुर्य्यात् । एतत् प्रपञ्चितं श्राद्यतत्त्वोद्दाहतत्त्वयोः । विष्णुः । " व्रतयज्ञविवाहेषु श्रव होमेऽर्चने जपे । श्रारब्ध सूतकं न स्यादनारब्धे तु सूतकम्। आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः । नान्दीश्राह विवाहादौ श्राड पाकपरिष्क्रिया" | व्रतममावास्यादि आदिपदात् सायंप्रातर्होमपरिग्रहः । " प्रवृत्तं मलमासात् प्राक् यत् की न समापितम् । आगते मलमासेऽपि तत् समाप्यं न संशयः" इति काठकग्टह्यपरिशिष्टम् । आरब्धविवाहादिकं मलमासेऽपि कार्यम् अनारब्ध न काय्र्यम् । “अधिमास के विवाहं यात्रां चूड़ां तथोपनयनादि । न कुर्य्यात्र
For Private And Personal Use Only